Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिरोहणीटिप्पणीसहितः । किं दुर्गतौ निपततः शरणं तवास्ते ___ सौख्यञ्च दास्यति परत्र किमित्यवेहि ॥ १८२ ।। किं लोकसत्कृतिनमस्करणार्चनायै
रे मुग्ध तुप्यसि विनापि विशुद्धयोगान् । कृन्तन् भवान्धुपतने तव यत् प्रमादो
___ बोधिद्रुमाश्रयमिमानि करोति पशून् ॥ १८३ ॥ गुणांस्तवाश्रित्य नमन्त्यमी जना ददत्युपध्यालयभैक्ष्यशिष्यकान् । विना गुणान् वेषमृषेबिर्षि चेत् ततष्ठकानां तव भाविनी गतिः॥ १८४॥
नाजीविकाप्रणयिनीतनयादिचिन्ता ।
नो राजभीश्च भगवत्समयञ्च वेसि । शुद्धे तथापि चरणे यतसे न भिक्षो ___ तत्ते प्रतिग्रहभरो नरकार्थमेव ॥ १८५ ॥ शास्त्रज्ञोऽपि दृढव्रतोपि गृहिणीपुत्रादिबन्धोज्झितोऽ
प्यंगी यद्यतते प्रमादवशगो न प्रेय॑सौख्यश्रिये । तन्मोहंद्विषतस्त्रिलोकजयिनः काचित् परा दुष्टता
बद्धायुष्कतया स वा नरपशुनूनं गमी दुर्गतौ ॥ १८६ ॥ उच्चारयस्यनुदिनं न करोमि सर्व ___ सावद्यमित्यसकृदेतदथो करोषि । नित्यं मृषोक्तिजिनवञ्चनभारितात्त, त्सावंद्यतो नरकमेव विभावये ते ॥ १८७ ॥ १ सुप्रवृत्तमनोवाकाययोगान् विना । २ तव बोधिः सम्यक्त्वावाप्तिः स एव द्रुमो वृक्षः स एव आश्रयः पतनसमये अवलंबनं तम् । ३ ज्ञानदर्शनचारित्रादिगुणवंतं त्वां ज्ञात्वा । ४ अत्र ठक इति लोकप्रसिद्धो देशी शब्दः । ५ आजीविका उदरपूरणोपायः । प्रणयिनी कलत्रं । चिन्ता मानसपीडा । अत्र आदिपदात् हट्टगृहादिकरणकुटुंबभरणपोषणादिपरिग्रहः । नो राजभीर्धरसि वागमपुस्तकानि इति वा पाठः । ७ जैनसिद्धान्तम् । ८ पारभविकसुखसंपदे । ९ मोहवैरिणः । १० अनिर्वाच्या । ११ निकाचितनरकायुष्कतया । १२ भगवन् सर्व सावा यावज्जीवं न करोमि इति भणित्वा पुनस्तत्करणेन भगवद्वंचनं तेन भारितात् । भारः सञ्जातोऽस्येति भारितः तस्मात् । १३ सावधव्यापारात् ।
For Private And Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86