Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । अनित्यताद्या भज भावनाः सदा यतस्व दुःसाध्यगुणेऽपि' संयमे । जिघत्सया ते त्वरते ह्ययं यमः श्रयन्प्रमादान्न भवाद्विमेषि किम् ॥ २१५॥ हेतं मनस्ते कुविकल्पजालैर्वचोऽप्यवद्यैश्च वपुः प्रमादैः । लब्धीश्च सिद्धीश्च तथापि वाञ्छन् मनोरथैरेव हहा हैतोऽसि ॥२१६॥ मनोवंशस्ते सुखदुःखसंगमो मनो मिलेद्यैस्तु तदात्मकं भवेत् । प्रमादचोरैरिति वार्यतां मिलच्छीलांगमित्रैरनुषञ्जयानिशम् ॥ २१७ ॥ ध्रुवः प्रमादैर्भववारिधौ मुने तव प्रपातः परमत्सरः पुनः । गले निबद्धोरुशिलोपमोऽस्ति चेत् कथं तदोन्मजनमप्यवाप्स्यसि।।२१८॥ महर्षयः केऽपि सहन्त्युदीर्याप्युग्रातपादीन्यदि निर्जरार्थम् । कष्ट प्रसंगागतमप्यणीयोऽपीच्छन् शिवं किं सहसे न भिक्षो ॥ २१९ ॥ यो दानमानस्तुतिवन्दनादिभिर्न मोदतेऽन्यैर्न तु दुर्मनायते । अलाभलाभादिपरीपहान् सहन यतिः स तत्वादपरो विडम्बकः॥२२० । दधद्गृहस्थेषु ममत्वंबुद्धिं तदीयतया परितप्यमानः । अनिर्वृतान्तःकरणः सदा स्वैस्तेषांच पापैर्धमिता भवेऽसि ॥ २२१ ॥ त्यक्त्वा गृहं स्वं परगेहचिन्तातप्तस्य को नाम गुणस्तवर्षे । आजीविकास्ते 'यतिवेषतोऽत्र सुदुर्गतिः प्रेत्य तु दुर्निवारा ॥ २२२ ॥ कुर्वे न सावद्यमिति प्रतिज्ञां वदन्नकुर्वन्नपि देहमात्रात् । शय्यादिकृत्येषु नुदन् गृहस्थान् हृदा गिरा वासि कथं मुमुक्षुः ॥ २२३ ॥ १ अपिशब्दश्चार्थे । २ दग्धं मनो मे इति वा पूर्वार्द्धपाटः । ३ स्त्रीसेवाचिन्तनादिदुर्ध्यानसमूहैः । ४ अलीकभाषणादिभिः पापैः। ५ अष्टविधैः प्रमादैः। ६ विहन्ये इत्युरार्द्धपाठः । ७ चित्ताधीना सुखदुःखप्राप्तिः । मनसः शुभाशुभव्यापारैः शुभाशुभकमंबन्धस्तेन च सुखदुःखप्राप्तिरिति परंपरया मनोवशः सुखदुःखसंगमः। ८ संयोजय । अनुषंगय इति पाठान्तरम् । ९ अद्भुतचारित्राः। १० कर्मक्षयार्थम् । ११ आदिपदात् पादसंवाहनादिभिः । १२ तत्प्रतिपक्षभूतैरप्राप्तिकर्कराहननगालिप्रदानतिरस्कारादिभिः। १३ जयन् इति वा पाठः। १४ तत्वात् परमार्थतः । १५ तद्विपरीतलक्षणः पुमान् वेषमात्रधरणेन नटः । १६ ममायं भक्त इति मतिम् । १७ गृहस्थसुखदुःखचिन्तया। १८ रजोहरणादियतिलिंगधारणात् । १९ इह भवे । २० वापि इति वा पाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86