Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७२
अध्यात्म कल्पद्रुमाचं
समिति - इरिया भासा एसण आयाणाईसु तह य परिहवणा । सम्मंजू उपवत्ता सा समई पंचहा एवं ॥ इति प्रवचनसारोद्धारे
Acharya Shri Kailassagarsuri Gyanmandir
प्र. र. भाग ३ पृ. २०८ अर्थ – ईर्यासमिति ( यत्नेन चंक्रमणं ) ह्मणजे चालतांना पायाखाली चिरडून जाऊन जीवांची हिंसा होऊ नये यास्तव नीट पाहून चालणें ; भाषासमिति ( विचार्य भाषणम् ) विचार करून बोलणें; एषणासमिति ( शुद्धाहारादिग्रहणम् ) दोषरहित आहारादिकांचे ग्रहण; प्रादाननिक्षेपसमिति (वस्त्रपात्रप्रभुखोपकरणानां ग्रहणं मुञ्चनं वा ) कोणतीही वस्तु ठेवतांना किंवा उचलून घेतांना नीट पाहून ठेवणें किंवा घेणें; परिष्ठापनासमिति ( उच्चारपरिष्ठापना ) पुरोष, श्लेष्म, मल, अन्न पाणी वगैरे जीवरहित भूमिकेवर टाकणें.
सम्यक्त्व - धर्मातगुरुतत्वानां श्रद्धानं यत्सुनिर्मलम् | शङ्कादिदोषनिर्मुक्तं सम्यक्त्वं तन्निगद्यते ॥ १२७ ॥ तत्र धर्मः स एवासैर्यः प्रोक्तो दशलक्षणः । आप्तास्त एव ये दोषैरष्टादशभिरुज्झिताः ॥ १२८ ॥ गुरु: स एव यो ग्रन्थैर्मुक्तो बायैरिवान्तरैः । तत्वं तदेव जीवादि यदुक्तं सर्वदर्शिभिः ॥ १२९ ॥ शङ्काकाङ्क्षा विचिकित्सा मूढदृष्टिः प्रशंसनम् | संस्तवश्चेत्यतीचाराः सम्यग्दृष्टेरुदाहृताः ॥ १३० ॥ अदेवे देवबुद्धिर्या गुरुधीर गुरावपि ।
अतत्वे तत्वबुद्धिश्च तन्मिथ्यात्वं विलक्षणम् ॥ १३१ ॥ मधुमांसासवत्यागः पञ्चोदुम्बरवर्जनम् ।
अमी मूलगुणाः सम्यग्दृष्टेष्टौ प्रकीर्तिताः ॥ १३२ ॥ द्यूतं मांसं सुरा वेश्या पापधिः स्तेयवृत्तिता । परदाराभियोगश्च त्याज्यो धर्मधुरन्धरैः ॥ १३३ ॥ मोहादमूनि यः सप्त व्यसनान्यत्रसेवते । अपारे दुःखकान्तारे संसारे भ्रमीति सः ॥ १३४ ॥ इति धर्मशर्माभ्युदयकाव्ये एकविंशे स
संयम- पंचासवा विरमणं पंचिंदियनिगहो कसायजओ ।
दंत्तस्स बिरई सत्तरसहा संयमो होई || इति प्रवचन सारोद्धारे । प्र. र. भाग ३ पृ. १६२
For Private And Personal Use Only

Page Navigation
1 ... 79 80 81 82 83 84 85 86