Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यात्मकल्पद्रुमा चौतीस अतिशयःतेषां च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविस्रम् ।। आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्रकेऽपि नृदेवतियग्जनकोटिकोटेः ॥ वाणी नृतिर्यक्सुरलोकभाषासंवादिनी योजनगामिनी च ॥ भामण्डलं चारु च मौलिपृष्ठे विडम्बिताहपंतिमण्डलश्रीः । साग्रे च गयूतिशतद्वये रुजावरेतयो मार्यतिवृष्टयवृष्टयः ।। दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नैत एकादश कर्मघातजाः ॥ खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासनमुज्ज्वलञ्च । छत्रत्रयं रत्नमयध्वजोऽङ्गिन्यासे च चामीकरपङ्कजानि ॥ वप्रत्रयं चारु चतुर्मुखाङ्गताश्चैत्यद्रुमोऽधोवदनाश्च कण्टकाः । द्रुमानतिर्दुन्दुभिनाद उच्चकैवांतोऽनुकूल: शकुनाः प्रदक्षिणाः ॥ गन्धाम्बुवर्षे बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः । चतुर्विधामय॑निकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥ ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिःव्याश्चतुस्त्रिंशच मीलिताः ॥
इति अभिधानचिन्तामणौ. ज्ञानपंचकः-(१) मतिज्ञान व (२) श्रुतज्ञान [ वाणीतर्कग्रहणरूप] (३) अवधिज्ञान-- [इंद्रियांशिवाय आत्म्याला रूपि विषयक साक्षात् अर्थग्रहण ज्याचे योगाने होतें तें
(४) मनःपर्ययज्ञान- [मनांत चिंतिलेल्या अर्थाचें साक्षात् ग्रहण ज्याचेयोगें होतें तें]
(५) केवलज्ञान-लोकालोकांतील सकल पदार्थांच्या स्वरूपाचे भासन ज्या योगें होतें तें]
जीवः---जीवच्छक इग वि ति चउ पंचिंदिय आणिंदियसरूवं । इति प्रवचनसारोद्धारे । प्र. र. भाग ३ पृ. ३९४
अर्थः- एकेंद्रिय, द्वींद्रिय, बींद्रिय, चतुरिंद्रिय, पंचेंद्रिय व शरीरोंद्रिय रहित सिद्धरूप जीव. पृथ्वीकाय, अप्काय, व वनस्पतिकाय हे स्थावराचे प्रकार, तेजाकाय, वायुकाय, द्वींद्रियादि पंचेंद्रियान्त हे त्रसाचे प्रकार.
For Private And Personal Use Only

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86