Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट. नवकल्पः-हिवाळ्यांत व उन्हाळ्यांत एका महिन्याहून जास्त दिवस व पावसाळ्यांत चार महिन्यांपेक्षा अधिक दिवस एके ठिकाणी जैन साधूंना रहातां येत नाही, ह्मणून आठ महिन्यांचे आठ कल्प व एक चतुर्मासक कल्प मिळून नव कल्प करून विहार करीत असावे लागते. निर्जराः-दुर्जरं निर्जरत्यात्मा यया कर्म शुभाशुभम् । निर्जरा सा द्विधा ज्ञेया सकामाकामभेदतः ॥ १२२ ॥ सा सकामा स्मृता जैनैर्या व्रतोपक्रमैः कृता। अकामा स्वविपाकेन यथा श्वभ्रनिवासिनाम् ॥ १२३ ॥ सागारमनगारं च जैनरुक्तं व्रतं द्विधा । अणुव्रतादिभेदेन, तयोः सागारमुच्यते ॥ १२४ ॥ अणुव्रतानि पञ्च स्युस्त्रिप्रकार गुणवतम् । शिक्षाव्रतानि चत्वारि सागाराणां जिनागमे ॥ १२५ ।। हिंसानृतवचःस्तेयस्त्रीमैथुनपरिग्रहात् । देशतो विरतिज्ञेया पञ्चधाणुव्रतस्थितिः ॥ १४२ ॥ दिग्देशानर्थदण्डेभ्यो यत्रिधा विनिवर्तनम् । पोतायते भवाम्भोधौ त्रिविधं तद्रुणवतम् ॥ १४३ ॥ सामायिकमथाद्यं स्याच्छिक्षाव्रतमगारिणाम् । आतरौद्रे परित्यज्य त्रिकालं जिनवन्दनात् ॥ १४९ ॥ निवृत्तिभुक्तभोगानां या स्यात्पर्वचतुष्टये । पोषधाख्यं द्वितीयं तच्छिक्षाव्रतमीरितम् ॥ १५० ॥ भोगोपभोगसंख्यानं क्रियते यदलोलुपैः । तृतीयं तत्तदाख्यं स्याहुःखदावानलोदकम् ॥ १५१ ॥ गृहागताय यत्काले शुद्धं दानं यतात्मने । अन्ते सल्लेखना वान्यत्तच्चतुर्थ प्रकीर्त्यते ॥ १५२ ॥ व्रतानि द्वादशैतानि सम्यग्दृष्टिर्बिभर्ति यः । जानुदन्नीकृतागाधभवाम्भोधिः स जायते ॥ १५३ ॥ अनगारं व्रतं द्वेधा बाह्याभ्यन्तरभेदतः । पोढा बाह्यं जिनैः प्रोक्तं तावत्संख्यानमान्तरम् ॥ १५४ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86