Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिरोहणीटिप्पणीसहितः ।
कथं महत्त्वाय ममत्वतो वा सावद्यमिच्छयपि संघलोके ।
न हेममय्यप्युदरे हि शस्त्री शिप्ता क्षिणोति क्षणतोऽप्यसून् किम् ॥ २२४ ॥ रंकैः कोऽपि जनाभिभूतिपदवीं त्यक्त्वा प्रसादाद्गुरो
र्वेषं प्राप्य यतेः कथञ्चन कियच्छास्त्रं पैदं कोऽपि च ।
३३
मौखर्यादिवशीकृतर्जुजनतादानार्चनैर्गर्वभा
गात्मानं गणयन्नरेन्द्रमिव धिग् गन्ता द्रुतं दुर्गतौ ॥ २२५ ॥ प्राप्यापि चारित्रमिदं दुरापं स्वदोषजैश्चेद्विषयप्रमादैः । भवाम्बुधौ धिक् पतितोऽसि भिक्षो हतोऽसि दुःखैस्तदनन्तकालम् ॥ २२६॥ कथैमपि समवाप्य बोधिरलं युगसेमिलादिनिदर्शनाद्दुरापम् ।
70
कुरु कुरु रिपुवश्यतामगच्छन् किमपि हितं लभसे येतोऽर्थितं शम् ॥ २२७ ॥ द्विषस्त्वि ते विषमादा असंवृता मानसदेहवाचः ।
असंयमः सप्तदशापि हास्यादयश्च विभ्यर्चेर नित्यमेभ्यः ॥ २२८ ॥ गुरूनवाप्याप्यपहाय गेहमधीत्य शास्त्राण्यपि तत्ववाञ्चि । निर्वाहचिन्तादिभराद्यभावेऽप्यृषे न किं प्रेत्य हिताय यत्नः ॥ २२९ ॥ विराधितैः संयेमसर्वयोगैः पतिष्यतस्ते भवदुःखराशौ । शास्त्राणि शिष्योपधिपुस्तकाद्या भक्ताश्च लोकाः शरणाय नालम् ॥ २३० ॥ यस्य क्षणोऽपि सुरधामसुखानि पल्यकोटीर्नृणां द्विनेवतीं ह्यधिकां ददाति । किं हारयस्यथम संयमजीवितं तत् हा हा प्रमत्त पुनरस्य कुतस्तवाप्तिः ॥ २३२ ॥
For Private And Personal Use Only
र्थञ्च ।
१ गृहस्थावस्थायां कोsपि रंकः । २ व्याकरणप्रमाणसिद्धान्तादिग्रन्थानां सूत्रम - ३ पंण्डितादिपदवीम् । ४ आदिपदात् सकपटवैराग्यमुद्रादिपरिग्रहः । ५ स्वकीयरागद्वेषलक्षणदोषजन्यैर्विषयप्रमादैः | ६ चातुर्गतिकैः । ७ कथंचित् कष्टसहनजनितकामनिर्जरादियोगात् । ८ जिनधर्मप्राप्तिरूपम् । ९ युगस मिलादिनिदर्शनानि परिशिष्टतो ज्ञेयानि । १० सुखसाधनम् । ११ हितसाधनात् । १२ अनुभवप्रत्यक्षा इमे विषयाच प्रमादाश्च । १३ संवररहिता मनोवाक्कायाः । १४ पृथिव्याद्य संयमव्यापाराः । विस्तरस्तु परिशिष्टे द्रष्टव्यः । १५ हास्यरत्यरतिशोकभयजुगुप्सारूपा आभ्यन्तरारयः । १६ चर संयममार्गम् । १७ सकलसंगमूलमपि । १८ तत्वप्रतिपादकानि शास्त्राणि आचारांगादीनि । १९ अत्र आदिशब्दात् गृहव्यापारराज्यव्यापारयानपाव्यापारभरादिपरिग्रहः । २० संयमस्य सकलव्यापारैः समिति गुप्तिप्रभृतिभिः खण्डितैः । २१. ९२५९२५९२५८१ वर्षाणि यावत् ।

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86