Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । तल्खाद्यपेयैः सुभृतेऽपि गेहे क्षुधातृषाभ्यां म्रियते स्वदोषात् ॥ ११४ ॥ अच्छूसाध्यं मनसो वशीकृतात् परं च पुण्यं, न तु यस्य तद्वशम् । स वञ्चितः पुण्यचयैस्तदुद्भवैः फलैश्च ही ही हतकः करोतु किम् ॥ ११५॥ अकारणं यस्य सुदुर्विकल्पैर्हतं मनः शास्त्रविदोऽपि नित्यम् । घोरैरङ्कुनिश्चितनारकायुर्मुत्यौ प्रयाता नरके स नूनम् ॥ ११६ ॥ योगॅस्य हेतुर्मनसः समाधिः परं निदानं तपसश्च योगः । तपश्च मूलं शिवशर्मवल्लचा मनःसमाधि भेज तत् कथञ्चित् ॥ ११७॥ स्वाध्याययोगैश्चरणक्रियासु व्यापारणैर्दशभावनाभिः । सुधीस्त्रियोगीसदसत्प्रवृत्तिफलोपयोगैश्च मनो निरुन्ध्यात् ॥ ११८ ॥ भावनापरिणामेषु सिंहेष्विव महावने । सदा जाग्रत्सु दुर्ध्यानशूकरा न विशन्त्यपि ।। ११९॥ वैराग्यधर्मोपदेशः। किं जीव माद्यसि हसस्यर्यमीहसेऽर्थान् कामांश्च खेलसि तथा कुंतुकैरशंकः । १ स्वसमुत्थक्लेशमान्यप्रमादलक्षणदोषात् । २ सुखसाध्यम् अशुभविषयान्तरसंचारादिना व्याघाताभावात् । ३ निगृहीतात् शुभयोगव्याप्ताद्वा मनसः। ४ प्रकृष्टं । स्वर्गापवर्गादिप्रापणप्रवणपुण्यम् । ५ पुनर् । ६ मनः । यस्य पुंसस्तन्मनो वशं न स इत्युत्तरार्द्धनान्वयः ७ ज्ञानदर्शनचारित्रात्मकस्याष्टांगस्य वा । ८ एकाग्रता । रागद्वेषराहित्यमित्यर्थः । ९ साध. नम् । १० भर इति पाठान्तरम् । भर-घर । ११ स्वाध्यायश्च वाचना पृच्छना परावर्तना अनुप्रेक्षा धर्मकथाभिधः पञ्चविधः । योगाश्च सिद्धान्ताध्ययनायोद्देशसमुद्देशानुज्ञादिकाः पूर्व क्रियाविशेषाः सम्प्रदायगम्याः । यद्वा पञ्चविधानां स्वाध्यायानां योगा व्यापारास्तैः । १२ प्रतिलेखनप्रमार्जनकायोत्सर्गादिषु शुभानुष्ठानेषु व्यापारणैः प्रवर्तनैः। १३ अनित्यता अशरण भव एकत्व अन्यता अशौच आस्रव संवर निर्जरा धर्म लोकबोधिलक्षणास्ताभिः । १४ त्रयाणां मनोवाकाययोगानां समाहारस्त्रियोगी तस्याः सदसत्प्रवृत्तिफलोपयोगैः सती च असती च सदसती ते च ते प्रवृत्ती च तयोः फलं शुभाशुभं कर्म सुखदुःख वा तस्योपयोगाःसत्प्रवृत्या शुभकर्मोपार्जना भवति असत्प्रवृत्त्या चाशुभकर्मोपार्जना भवति इति चिन्तनरूपास्तैः । १५ भावनाध्यवसायेषु । १६ अनुभूयमानेषु । १७ अपिशब्दात् प्रवेशोऽपि न भवति तदा तेषां तत्र स्थितिः कौतस्कुतीत्यर्थद्योतकः । १८ अयं मानसप्रत्यक्षसिद्धस्त्वं । १९ २मने । २० तेन प्रकारेण । २१ कुतूहलजनकै तादिभिः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86