Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra १८ www.kobatirth.org अध्यात्मकल्पद्रुमः । चिक्षिप्सु घोरनरकावटकोटरे त्वा भ्यापत लघु विभावय मृत्युरक्षः ॥ १२० ॥ Acharya Shri Kailassagarsuri Gyanmandir आलम्बनं तव लैवादिकुठारघाता छिन्दन्ति जीविततरुं न हि यावदात्मन् । तावद्यतस्व परिणमहिताय तस्भि छिन्ने हि कः क च कथं भविता स्वतन्त्रः ॥ १२१ ॥ त्वमेव मोग्धा मनिता त्वमात्मनेष्टाप्यनेष्ट सुखदुःखयोस्त्वम् । दाता च भोक्ता च तयोस्त्वमेव तचेष्टसे किं न येाहिताप्ति ।। १२२ ।। कस्ते निरञ्जन "चिरं जनरञ्जनेन धर्म गुणोऽस्ति परमार्थदृशेति पश्य । "तं रञ्जयाशु चरितैर्विशदैर्भवान्धौ यस्त्वां पतन्तमबलं परिपातुमी ॥ १२३ ॥ विद्वानहं सकललब्धिरहं नृपोऽहं दाताहमद्भुतगुणोऽहमहं गरीयान् । if १ नरकगतिगतैकदेशशुषिरप्रदेशे । २ अभिमुखमागच्छत् । ३ शीघ्रम् । ४ आ धारम् । ५ लवः कालविशेषः स आदी येषां ते लवादयस्त एव कुठारास्तेषां घाताः प्रहाराः । आदिपदात् प्रहरदिनाहोरात्रादिपरिग्रहः । अष्टादश निमेषाः स्युः काष्ठा काष्ठाद्वयं लवः ॥” ६ आयतिहितार्थ तपः संयमादौ । ७ स्वायत्तः । ८ मुद्यतीति मोग्धा अज्ञाता । मन्यते जानातीति मनिता ज्ञाता । ९ सुखस्य वाञ्छाकर्ता । १० द्वेष्टा दु:खस्य । ११ हिताप्तिमनतिक्रम्य । यथासुखम् । सर्वमात्मायत्तं वर्तते न तु दैवायत्तं तथा च किं न यत से इति भावः । १२ हे निर्लेप | सम्यक्त्ववत्त्वेन विरतिमत्त्वेन च मिथ्यात्वाविरतिरूपाञ्जनरहितत्वादिति संबोधनम् । भाविसिद्धत्वावस्थायां सकलकर्मरूपाञ्जनरहितवागाव्यवस्थयेति वा संबोधनम् । १३ आ बाल्यात आवार्द्धक्यम् । १४ श्रीर्हिताहितपरिज्ञानं सास्यास्तीति तथेति सम्बोधनम् । अत्र कोमलवचनसंवोधनपदद्वयेनामन्त्रणं धर्मोपदेशश्रवणं प्रति श्रोतुराभिमुख्यापादनार्थम् । कोमलवचनेनामन्त्रितो हि श्रोता प्रसन्नचित्तः सम्यक् श्रोतुं प्रवर्तते । १५ धर्मलक्षणं पदार्थम् । “दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते" | For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86