Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणी टिप्पणीसहितः । दुःखं यथा बहुविधं सहसेऽप्यकामः कामं तथा सहसि चेत्करुणादिभावैः । अल्पीयसापि तव तेन भवान्तरे स्यादात्यन्तिकी सकलदुःखनिवृत्तिरेव ॥ १३७ ॥ २१ प्रगल्भ से कर्मसु पापकेवरे यदाशया शर्म न तद्विनानितम् | विभावयंस्तच्च विनश्वरं द्रुतं बिभेषि किं दुर्गतिदुःखतो नहि ॥ १३८ ॥ कर्माणि रे जीव करोषि तानि यैस्ते भवित्र्यो विपदो नन्ताः । ताभ्यो मिया तदधुना किं सम्भाविताभ्योऽपि भृशाकुलत्वम् १३९ ये पलिता वृद्धिमिताः सहैव स्निग्धा भृशस्नेहपदं च ये ते । यमेन तानप्यदयं गृहीतान् ज्ञात्वापि किं न त्वरसे हिताय ॥ १४० ॥ यैः क्लिश्यसे त्वं धनवन्ध्वपत्ययशः प्रभुत्वादिभिराशर्यस्थैः । कियानिह प्रेत्य च तैर्गुणस्ते साध्यः किमायुश्च विचारयैवं ॥ १४१ ॥ किमु मुह्यसि गत्वरैः पृथक् क्रूपणैर्बन्धुवपुःपरिग्रहैः । विमृशस्व हितोपयोगिनोऽवसरेऽस्मिन् परलोकपान्थ रे ॥ १४२ ॥ सुखमासे सुखं शेषे भुंक्षे पिबसि खेलसि । न जाने त्वग्रतः पुण्यैर्विना ते किं भविष्यति ॥ १४३ ॥ शीतात्तापान्मक्षिकाकर्तृणादिस्पर्शाद्युत्थात् कष्टतोऽल्पाद्विभेषि । तास्ताश्चैभिः कर्मभिः स्वीकरोषि श्रादीनां वेदना धिग् धियं ते १९४ For Private And Personal Use Only १ निर्जरावाञ्छारहितः | २ निर्जरावाञ्छासहितं यथा स्यात् तथा । ३ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यपरिणामैः । ४ पुनः प्रादुर्भावरहिता दुःखोच्छित्तिः । ५ प (पजनकेषु । ६ यस्य शर्मणः सुखस्य आशया । ७ अनितं जीवितं विना । ८ दध धारणे इत्यस्य दधसे इति प्रयोगः । ९ हितप्रवर्तनाहितनिवर्तनादिना रक्षिताः । १० स्वचित्तकल्पितैः । ११ किं कियन्मात्रम् । १२ भिन्नभिन्नस्थानगमनशीलैः । १३ तुच्छैः । १४ कत्तृणादि इत्यत्र आदिपदात् कर्करादिकर्कश वस्तुपरिग्रहः । १५ स्पर्शादि इत्यत्र आदिपदात् दूरसदुर्गन्धादिपरिग्रहः । १६ प्रत्यक्षतः क्रियमाणैः पापव्यापारैः । ४

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86