Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । कृती हि सर्व परिणामरम्यं विचार्य गृह्णाति चिरस्थितीह । भवान्तरेऽनन्तसुखाप्तये तदात्मन् किमाचारमिमं जहासि ॥ १६ ॥ निजः परो वेति कृतो विभागो रागादिभिस्ते त्वरयस्तवात्मन् । चतुर्गतिक्लेशविधानतस्तत्प्रमाणयन्नस्यरिनिर्मितं किम् ॥ १७ ॥ अनादिरात्मा न निजः परो वा कस्यापि कश्चिन्न रिपुः सुहृद्वा । स्थिरा न देहाकृतयोऽणवश्च तथापि साम्यं किमुपैषि नैषु ॥ १८ ॥ यथा विदां लेप्यमया न तत्वात् सुखाय मातापितृपुत्रदाराः। तथा परेऽपीह, विशीर्णतत्तदाकारमेतद्धि समं समग्रम् ॥ १९ ॥ जानन्ति कामान्निखिलाः ससंज्ञाः अर्थ नराः कर्म च केऽपि धर्म । जैनं च केचिद् गुरुदेवशुद्धं केचित् शिवं केऽपि च केऽपि साम्यम् ॥२०॥ स्निह्यन्ति तावद्धि निजा निजेषु पश्यन्ति यावन्निजमर्थमेभ्यः । इमां भवेऽत्रापि समीक्ष्य रीति स्वार्थे न कः प्रेत्यहिते यतेत ॥ २१ ॥ स्वप्मेन्द्रजालादिषु यद्वदाप्तैरोषश्च तोषश्च मुधा पदीर्थैः । तथा भवेऽस्मिन् विषयैः समस्तैरेवं विभाव्यात्मलयेऽवधेहि ॥ २२ ॥ एष मे जनयिता जननीयं बन्धवः पुनरिमे स्वजनाश्च । द्रव्यमेतदिति जातममत्वो नैव पश्यसि कृतान्तवशत्वम् ॥ २३ ॥ नो धनैः परिजनैः स्वजनैर्वा दैवतैः परिचितैरपि मन्त्रैः । रक्ष्यतेऽत्र खलु कोऽपि कृतान्तान्नो विभावयसि मूढ किमेव ॥ २४ ॥ तैर्भवेऽपि यदहो सुखमिच्छंस्तस्य साधनतया प्रतिभातैः । मुह्यसि प्रतिकलं विषयेषु प्रीतिमेषि न तु साम्यसतत्वे ॥ २५ ॥ किं कषायकलुषं कुरुषे स्वं केषु चिन्ननु मनोरिधियात्मन् । तेऽपि ते हि जनकादिकरूपैरिष्टतां दधुरनन्तभवेषु ॥ २६ ॥ १ नारकितिर्यडुरसुराणां गतिः । २ सत्यतया मन्यसे । ३ शरीराकाराः । ४ विनष्टमातापितृपुत्रकलत्राद्याकारम् । ५ कामगुणान् शब्दादिविषयान् । “पदैकदेशे पदसमुदायोपचारात् ।” ६ सर्वे संज्ञिनोऽसंज्ञिनश्च प्राणिनः । ७ आदिपदात् मरुमरीचिकादिभ्रमपरिग्रहः । ८ दारिद्यादिभिः साम्राज्यादिभिर्वा । ९ कृतान्तवशं स्वम् इति वा पाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86