Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः । ११ पराभिभूत्याल्पिकयापि कुप्यस्यधैरपीमा प्रतिकर्तुमिच्छन् । न वेत्सि तिर्यड्नरकादिकेषु तास्तैरनन्तास्त्वतुला भवित्रीः ॥ ७४ ॥ धत्से कृतिन् यद्यपकारकेषु मानं ततो धेटरिषंट एव । अथोपकारिष्वपि तद्भवॉर्तिकृत्कर्महृन्मित्रबहिर्द्विषत्सु ।। ७५ ॥ अधीत्यनुष्ठींनतपःशमाद्यान् धर्मान् विचित्रान् विदधत् समायान् । न लप्स्यसे तत्फलमात्मदेहक्लेशाधिकं तांचे भवान्तरेषु ॥ ७६ ॥ मुखाय धत्से यदि लोभमात्मनो ज्ञानादिरनत्रितये विधेहि तत् । दुःखाय चेदत्र परत्र चाकृतिन् 'परिग्रहे तबहिरान्तरेऽपि च ॥ ७७ ॥ करोषि यत् प्रेत्यहिताय किञ्चित् कदाचिदल्पं सुकृतं कथंचित् । माँ जीहरस्तन्मदमत्सरायेविना च तन्मा नरकातिथिर्भूः ।। ७८ ।। पुरापि पापैः पतितोऽसि संसृतौ दधासि रे किं गुणिमत्सरं पुनः । न वेत्सि किं घोरजले निपात्यसे नियंत्र्यसे शृंखलया च सर्वतः ॥७९॥ कष्टेन धर्मो लवशो मिलत्ययं क्षयं कषायैर्युगपत् प्रयाति च । अतिप्रयत्नार्जितमर्जुनं ततः किमज्ञ ही हारयसे नभस्वता ॥ ८०॥ शत्रूभवन्ति सुहृदः, कलुषीभवन्ति धर्मा, यशांसि निचितायशसीभवन्ति । १ वधबन्धनादिपापकर्मभिरपि । २ कामक्रोधलोभमानमदहर्षलक्षणं । तत्र परपरिगृहीतास्वनूढास्वपि वा स्त्रीषु दुरभिसन्धिः कामः । परस्यात्मनोऽपायमविचार्य कोपकरणं क्रोधः । दानाहेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं च लोभः । दुरभिनिवेशो मोक्षोद्युक्तोक्ताग्रहणं वा मानः । कुलमदादिभिरहंकारकरणं मदः । परदुःखोत्पादनेन स्वस्य द्यतपापद्धायनर्थसंश्रयेण वा मनःप्रमोदो हर्षः । ३ तदा । ४ भवार्तिकृन्ति कर्माणि ( ज्ञानावरणीयादीनि ) तानि हरन्तीति हृन्ति भवार्तिकृत्कर्महन्ति (परीषहादीनि)। तान्येव च कर्मक्षयलक्षणोपकारकत्वेन मित्राणि भवार्तिकृत्कर्महृन्मित्राणि । तान्येव बहिर्दिषदो बाह्यवैरिणस्तेषु । ५ अध्ययनम् । ६ षडावश्यकादिक्रियाः । ७ मायया सहितान् । ८ अतिरिक्तं । ९ किंतु पुनः । १० ज्ञानदर्शनचारित्ररूपरत्नत्रये । ११ अपण्डित । १२ बाह्यपरिग्रहे धनधान्यादिके नवविध आन्तरे च परिग्रहे कषायलक्षणे । १३ मा हारय। १४ मदश्च जात्यादिभिरवलिप्तता। मत्सरश्च परसंपदसहनं। १५ सुवर्ण। तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरक(राणि । १०४४ इति अभिधानचिन्तामणौ हेमचन्द्रः। १६ फूत्कारवातेन । “मातं सुवर्ण फूत्कारेण हारितमि"त्याभाणकः । १७ अतिशयेन अकीर्तयो भवन्ति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86