Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अधिरोहणीटिप्पणी सहितः ।
मृत्पिण्डरूपेण विनश्वरेण जुगुप्सनीयेन गदालयेन । देहेन चेदात्महितं सुसाधं धर्मान्न किं तद्यतसेऽत्र मूढ ॥ ५६ ॥ विषयप्रमादत्यागाधिकारः ।
Acharya Shri Kailassagarsuri Gyanmandir
अत्यल्पकल्पितसुखाय किमिन्द्रियार्थैस्त्वं मुसि प्रतिपदं प्रचुरप्रमादः । एते क्षिपन्ति गहने भवभीमकक्षे
जन्तून्न यत्र सुलभा शिवमार्गदृष्टिः ॥ ५७ ॥
आषातरम्ये परिणामदुःखे सुखे कथं वैषयिके रतोऽसि । asोsपि कार्य रचयन् हितार्थी करोति विद्वन् यदुदर्कतर्कम् ॥ ५८ ॥ यदिन्द्रियार्थैरिह शर्म बिन्दवद्यदर्णवत् स्वः शिवगं परत्र च । तयोर्मथोऽस्ति प्रतिपक्षता कृतिन् विशेषदृष्टयान्यतरगृहाण तत् ॥ ५९ ॥ भुंक्ते कथं नारकतिर्यगादिदुःखानि देहीत्यवधेहि शास्त्रैः । निवर्तते ते विषयेषु तृष्णा बिभेषि पापचयाच्च येन || ६० ॥ गर्भवासनरकादिवेदनाः पश्यतोऽनवरतं श्रुतेक्षणैः ।
नो कपायविषयेषु मानसं लिप्यते बुध विचिन्तयेति ताः ॥ ६१ ॥ वध्यस्य चोरस्य यथा पशोर्वा संप्राप्यमाणस्य पदं वधस्य । शनैः शनैरेति मृतिः समीपं तथाखिलस्येति कथं प्रमादः ॥ ६२ ॥ बिभेषि जन्तो यदि दुःखराशेस्तदिन्द्रियार्थेषु रतिं कृथा मा । तदुद्भवं नश्यति शर्म यद्राक् नाशे च तस्य ध्रुवमेव दुःखम् ॥ ६३ ॥ मृतः किंमु प्रेतपतिर्दुरामया गताः क्षयं किं नरकाश्च मुद्रिताः । ध्रुवाः किमायुर्धनदेहबन्धवः सकौतुको यद्विषयैर्विमुह्यसि ॥ ६४ ॥ विमोह्यसे किं विषयप्रमादैर्भ्रमात् सुखस्यायतिदुःखराशेः । तेर्धमुक्तस्य हि यत् सुखं ते गतोपमं चायतिमुक्तिदं तत् ॥ ६५ ॥
भवति तथा यः परिमितायुषि शरीरे प्राप्ते ममेदं शरीरं परोपकारतपःकरणादिना दुर्बलं मास्त्विति बुद्धया मूढमतिस्तच्छरीरं न व्यापारयति सोऽप्यायुःपूत शरीरनाशे मानुष्यशरीरप्राप्तिफलरहितो भवति ।
१ एकस्य सत्त्वे अपरस्यासत्त्वमितिरूपा वैरिता ।
२ नगार्ह्यमुक्तस्येति वा पाठ: ।
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86