Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यात्मकल्पद्रुमः ।
कारागृहाद्बहुविधाशुचितादिदुःखा
निर्गन्तुमिच्छति जडोऽपि हि तद्विभिद्य । क्षिप्तस्ततोऽधिकतरे वपुषि स्वकर्म
बातेन तढयितुं यतसे किमात्मन् ॥ ५० ॥ चेद्वान्छसीदमवितुं परलोकदुःख
भीत्या ततो न कुरुषे किमु पुण्यमेव । शक्यं न रक्षितुमिदं हि न दुःखभीतिः ___पुण्यं विना क्षयमुपैति च वज्रिणोऽपि ॥ ५१ ॥ देहे विमुह्य कुरुषे किमघं न वेत्सि
देहस्थ एव भैजसे भवदुःखजालम् । लोहाश्रितो हि सहते घनघातमग्नि___बधा न तेऽस्य च नभोवदनाश्रयत्वे ॥ ५२ ॥ दुष्टः कर्मविपाकभूपतिवशः कायाह्वयः कर्मकृत् ___ बध्वा कर्मगुणैर्हृषीकचषकैः पीतप्रमादासवम् । कृत्वा नारकचारकापदुचितं त्वां प्राप्य चाशु च्छलं __गन्तेति स्वहिताय संयमभरं तं वाहयाल्पं ददत् ॥ ५३ ॥ यतः शुचीन्यप्यशुचीभवन्ति कृम्याकुलात् काकशुनादिभक्ष्यात् । द्राग्भाविनो भस्मतया ततोऽगात् मांसादिपिण्डात् स्वहितं गृहाण।।५४ परोपकारोऽस्ति तपो जपो वा विनश्वराद्यस्य फलं न देहात् । सभाटंकादल्पदिनाप्तगेहमृत्पिण्डमूढः फलमश्नुते किम् ॥ ५५ ॥
१ प्राप्नोषि । २ आहाराद्यर्थं हिंसाकारित्वादिदोषदूषितः । अपावित्र्यादिदोषदूषितो वा । ३ दासः । कर्मकरः। ४ चारकः कारागृहं । चारको भोजके बन्धे इति त्रिकाण्डशेषे । ५ आयुःपूर्तिलक्षणं मिषं । ६ सप्तदशसंयमलक्षणं भरं । “पंचासवाविरमणं पंचिंदियनिग्गहो कसायजओ । दंडत्तयस्स विरई सत्तरसहा संयमो होई ॥” इति प्रवचनसारोद्धारे । प्रकरणरत्नाकर, भाग ३ पृ. १६२ । ७ लघुकायभाटकप्रायमाहारादि ददत् । ८ "कुक्करस्तु शुनिः श्वानः कपिलो मण्डलः शुनः" इति वाचस्पतिः। ९ यथा कश्चिदल्पदिनमर्यादया भाटकेन गृहीते गृहे ममेदं गृहं मा विनश्यत्विति बुद्धया मूढमतिस्तद्गुहं न व्यापारयति स सम्पूर्णावधौ च परकीये गृहे जाते सति तस्य गृहस्य प्राप्तिफलरहितो
For Private And Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86