Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिरोहणीटिप्पणीसहितः।
यांश्च शोचसि गताः किमिमे मे स्नेहला इति धिया विधुरात्मा । तैर्भवेषु निहतस्त्वमनन्तेष्वेव तेऽपि निहता भवता च ॥ २७ ॥ त्रातुं न शक्या भवदुःखतो ये त्वया न ये त्वामपि पातुमीशाः । ममत्वमेतेषु दधद् मुधात्मन् पदे पदे किं शुचमेषि मूढ ॥ २८ ॥ सचेतनाः पुंगलपिण्डजीवा अर्थाः परे चाणुमया द्वैयेऽपि । दधत्यनन्तान् परिणामभावान् तत्तेषु कस्त्वहति रागरोषौ ॥ २९ ॥
स्त्रीममत्वमोचनाधिकारः । मुह्यसि प्रणयचारुगिरांसु प्रीतितः प्रणयिनीषु कृतिन् किं । किं न वेत्सि पततां भववाधौ ता नृणां खलु शिला गलबद्धाः ॥३०॥ चर्मास्थिमज्जात्रवसास्रमांसामध्याद्यशुच्यस्थिरपुद्गलानाम् । स्त्रीदेहपिण्डाकृतिसंस्थितेषु स्कन्धेषु किं पश्यसि रम्यमात्मन् ॥ ३१ ॥ विलोक्य दूरस्थममेध्यमल्पं जुगुप्ससे मोटितनासिकस्त्वं । भृतेषु तेनैव विमूढ योषावपुष्षु तत् किं कुरुषेऽभिलाषम् ॥ ३२ ॥ अमेध्यमांसास्रवसात्मकानि नारीशरीराणि निषेवमाणाः । इहाप्यपत्यद्रविणादिचिन्तातापान् परत्र प्रति दुर्गतीश्च ॥ ३३ ॥
अंगेषु येषु परिमुह्यसि कामिनीनां
चेतः प्रसीद विश च क्षणमन्तरेषां । सम्यक् समीक्ष्य विरमाशुचिपिण्डकेभ्य
___ स्तेभ्यश्च शुच्यशुचिवस्तुविचारमिच्छत् ॥ ३४ ॥ विमुह्यसि स्मेरदृशः सुमुख्या मुखेक्षणादीन्यभिवीक्षमाणः । समीक्षसे नो नरकेषु तेषु मोहोद्भवा भाविकदर्थनास्ताः ॥ ३५ ॥ अमेध्यभस्रा बहुरन्ध्रनिर्यन्मलाविलोद्यत्कृमिजालकीर्णा । १ पुद्गलपिण्ड: शरीरं तदधिष्ठिता जीवाः प्राणिनः । २ पदार्थाः । ३ सचेतना अचेतनाश्च पदार्थाः। ४ कोऽन्वर्हति इति पाठान्तरम् । ५ गिरासु इति आबन्तं सप्तमीबहुवचनान्तं ज्ञेयं । किं किमु । ६ अत्र खलुशब्दो हेत्वर्थे । अव्ययानामनेकार्थत्वात् । ७ स्मेरे विकसिते दृशो (लोचने) यस्याः सा ! तस्याः। ८ पीडाः ।
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86