Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरत्नाकर सूरिविरचिता रत्नाकरपञ्चविंशतिका । (श्रीवीतरागस्तुतिः । ) श्रेयः श्रियां मंगलकेलिसद्म नरेन्द्रदेवेन्द्रनतांत्रिपद्म । सर्वज्ञ सर्वातिशयप्रधान चिरं जय ज्ञानकलानिधान ॥ १ ॥ जगत्रयाधार कृपावतार दुबरसंसारविकारवैद्य । श्रीवीतराग त्वयि मुग्धभावाद विज्ञ प्रभो विज्ञपयामि किंचित् ॥ २ ॥ किं बाललीलाकलितो न बालः पित्रोः पुरो जल्पति निर्विकल्पः । तथा यथार्थ कथयामि नाथ निजाशयं सानुशयस्तवाग्रे ॥ ३ ॥ दत्तं न दानं परिशीलितं च न शालि शीलं न तपोऽभितप्तम् । शुभो न भावोऽप्यभवद्भवेऽस्मिन् विभो मया भ्रांतमहो मुधैव ॥ ४ ॥ दुग्धोऽना क्रोधमयेन दष्टो दुष्टेन लोभाख्यमहोरगेण । ग्रस्तोऽभिमानाजगरेण मायाजालेन बद्धोऽस्मि कथं भजे त्वाम् ॥ ५ ॥ कृतं मयाऽमुत्र हितं न चेह लोकेऽपि लोकेश सुखं न मेऽभूत् । अस्मादृशां केवलमेव जन्म जिनेश जज्ञे भवपूरणाय || ६ ॥ मन्ये मनो यन्न मनोज्ञवृत्त त्वदास्यपीयूषमयूखलाभात् । द्रुतं महानंदरसं कठोरमस्मादृशां देव तदश्मतोऽपि ॥ ७ ॥ त्वत्तः सुदुष्प्रापमिदं मयाप्तं रत्नत्रयं भूरिभवभ्रमेण । प्रमादनिद्रावशतो गतं तत् कस्याग्रतो नायक पूँत्करोमि ॥ ८ ॥ वैराग्यरंगः परवंचनाय धर्मोपदेशो जनरंजनाय । वादाय विद्याध्ययनं च मेऽभूत् कियद् ब्रुवे हास्यकरं स्वमीश ॥ ९ ॥ परापवादेन मुखं सदोषं नेत्रं परस्त्रीजनवीक्षणेन । चेतः परापायविचिंतनेन कृतं भविष्यामि कथं विभोऽहम् ॥ १० ॥ १ ज्ञानवागपायागमपूजातिशयश्रेष्ठ । २ विगतशंकः । वक्तव्यावक्तव्य विवेकशून्य इत्यर्थ: । ३ ज्ञानदर्शनचारित्ररूपम् । ४ दुःखं निवेदयामि । १ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 86