Book Title: Adhyatma Kalpadrum
Author(s): Dhanvijaygani, Shivram Tanba Dobe
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रत्नाकरपञ्चविंशतिका । विडंबितं यत्स्मरघस्मरार्तिदशावशात् स्वं विषयांधलेन । प्रकाशितं तद्भवतो हियैव सर्वज्ञ सर्व स्वयमेव वेत्सि ॥ ११ ॥ ध्वस्तोऽन्यमंत्रैः पैरमेष्टिमंत्रः कुशास्त्रवाक्यैर्निहृतागमोक्तिः । कर्तुं वृथा कर्म कुदेव संगाद अवांछि ही नाथ मतिभ्रमो मे ॥ १२ ॥ विमुच्य लक्ष्यगतं भवतं ध्याता मया मूढधिया हृदंतः । कटाक्षवक्षोजगभीरनाभीकटीतटीयाः सुदृशां विलासाः ॥ १३ ॥ लोलेक्षणावस्त्र निरीक्षणेन यो मानसे रागलवो विलग्नः । न शुद्धसिद्धांतपयोधिमध्ये धौतोऽप्यगात्तारक कारणं किम् ॥ १४ ॥ अंगं न चेंगं न गणो गुणानां न निर्मलः कोऽपि कलाविलासः । स्फुरत्प्रधानप्रभुता च कापि तथाप्यहंकारकदर्थितोऽहम् ॥ १५ ॥ आयुर्गलत्याशु न पापबुद्धिर्गतं वयो नो विषयाभिलाषः । यतश्च भैषज्यविधौ न धर्मे स्वामिन् महामोहविडंबना मे ॥ १६ ॥ नात्मा न पुण्यं न भवो न पापं मया विटानां कटुगीरपीयं । अधारि कर्णे त्वयि केवलार्के परिस्फुटे सत्यपि देव धिङ् माम् ॥ १७ ॥ न देवपूजा न च पात्रपूजा न श्राद्धधर्मश्च न साधुधर्मः । लब्ध्वापि मानुष्यमिदं समस्तं कृतं मयारण्य विलापतुल्यम् ॥ १८ ॥ चक्रे मयासत्स्वपि कामधेनुकल्पद्वचिंतामणिषु स्पृहार्तिः । न जैनधर्मे स्फुटशर्मदेऽपि जिनेश मे पश्य विमूढभावम् ॥ १९ ॥ सद्भोगलीला न च रोगकीला धनागमो नो निधनागमश्च । दारा न कारा नरकस्य चित्ते व्यचिंति नित्यं ममैंऽधमेन ॥ २० ॥ 1 १ विद्युत्पत्र पीतान्धाः । ८.२.१७३ एभ्यः स्वार्थे लो वा भवति । अंधलो । अंधो । इति प्राकृतसिद्ध हेमचन्द्रे श्रीहेमचन्द्रसूरिः । २ पञ्चपरमेष्टिमंत्रः - ओम् नमो अरिहंताणं । नमो सिद्धाणं । नमो आयरियाणं । नमो उवज्झायाणं । नमो साहूणं । ३ चारु | चंगं चारु इति देशी नाममालायां । ४ श्रद्धया युक्तः श्राद्धः श्रावक इत्यर्थस्तस्य धर्मः । प्राणातिपातविरमणव्रत मृषावाद वि० अदत्तादान वि० मैथुन वि० अनर्थदण्ड वि० परिग्रहपरिमाणत्रत दिशापरिमाणत्रत भोगोपभोगपरिमाणत्रत सामायिकत्रत देशावकाशिकत्रत पोषधवत अतिथिसंबिभागव्रतलक्षणो धर्मः । ५ क्षान्तिमार्दवार्जवलोभपरित्यागसंयम सत्यशौचाकिञ्चनता - ह्मचर्यलक्षणो धर्मः । ६ कीलोऽभितापः । कीलः कीला प्रकीर्तिता इति द्विरूपकोषे पुरुषोत्तमदेवः । ७ ममए इति अस्मदस्तृतीयैकवचनस्य रूपमिति आचार्यहेमचन्द्रः । मयका मेन इति आदर्शपुस्तकस्थः पाठोऽसमीचीनः । स तु लेखकप्रभादज इति भाति । ममएऽधमेन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 86