________________
श्रीआचारावृत्तिः (शी०)
श्रुतस्कं०२ चूलिका १ पिण्डैष०१
॥३३३॥
मायाए गाहावइकुलं पिंडवायपडियाए पविसिज वा निक्खमिज वा बहिया विहारभूमि वा वियारभूमि वा निक्खमिज
वा पविसिज वा गामाणुगामं दूइजिज्जा ॥ (सू० २०) स भिक्षुरथ पुनरेवं विजानीयात् , तद्यथा-तीव्र-बृहद्वारोपेतं देशिक-बृहत्क्षेत्रव्यापि तीनं च तद्देशिकं चेति समासः बृहद्वारं महति क्षेत्रे वर्षन्तं प्रेक्ष्य, तथा तीव्रदेशिका-महति देशेऽन्धकारोपेतां 'महिकां वा' धूमिका संनिपतन्तीं 'प्रेक्ष्य उपलभ्य, तथा महावातेन वा समुद्भूतं रजः प्रेक्ष्य तिरश्चीनं वा संनिपततो-गच्छतः 'प्राणिनः' पतङ्गादीन् 'संस्कृ(स्तु)तान्' घनान् प्रेक्ष्य स भिक्षुरेवं ज्ञात्वा गृहपतिकुलादौ सूत्रत्रयोद्दिष्टं सर्वमादाय न गच्छेन्नापि निष्कामेद्वेति, इदमुक्तं भवति-सामाचार्येवैषा यथा गच्छता साधुना गच्छनिर्गतेन तदन्तर्गतेन वा उपयोगो दातव्यः, तत्र यदि वर्षमहिकादिक। जानीयात्ततो जिनकल्पिको न गच्छत्येव, यतस्तस्य शक्तिरेषा यया षण्मासं यावत्पुरीपोत्सर्गनिषे(रो), विदध्यात्, इतरस्तु सति कारणे यदि गच्छेत् न सर्वमुपकरणं गृहीत्वा गच्छेदिति तात्पर्यार्थः॥ अधस्ताज्जुगुप्सितेषु दोषदर्शनात्प्रवेशप्रतिषेध उक्तः, साम्प्रतमजुगुप्सितेष्वपि केषुचिद्दोषदर्शनात्प्रवेशप्रतिषेधं दर्शयितुमाह
से भिक्खू वा २ से जाई पुण कुलाई जाणिज्जा तंजहा–खत्तियाण वा राईण वा कुराईण वा रायपेसियाण वा रायवसट्ठियाण वा अंतो वा बाहिं वा गच्छंताण वा संनिविट्ठाण वा निमंतेमाणाण वा अनिमंतेमाणाण वा असणं वा ४ लाभे __ संते नो पडिगाहिज्जा (सू० २१ )॥ १-१-३ ॥ पिण्डैषणायां तृतीय उद्देशकः ॥ स भिक्षुर्यानि पुनरेवंभूतानि कुलानि जानीयात् , तद्यथा-क्षत्रियाः-चक्रवर्तिवासुदेवबलदेवप्रभृतयस्तेषां कुलानि,
*RECHTSANAKAGA
॥३३३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org