________________
श्रीआचाराङ्गवृत्तिः
इत्यनेन 'विहरन्ति' यतन्त इति, तथाविहारिणश्च सर्वेऽपि ते जिनाज्ञां नातिलचन्ते, तथा चोक्तम्-"जोऽवि दुवत्थ- तिवत्थो बहुवत्थ अचेलओव्व संथरइ । न हु ते हीलंति परं सब्वेवि अ ते जिणाणाए ॥१॥” एतत्तस्य भिक्षोभिक्षुण्या वा'सामग्र्य' सम्पूर्णो भिक्षुभावो यदात्मोत्कर्षवर्जनमिति २-१-१-११॥ द्वितीयश्रुतस्कन्धे प्रथमाध्ययनटीका परिसमाप्ता॥
श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः११
(शी०)
॥३५८॥
॥३५८॥
१.योऽपि द्विवस्त्रस्त्रिवस्त्रो बहुवस्त्रोऽचेलको वा संस्तरति । नैव ते हीलन्ति परान् सर्वेऽपि च ते जिनाझायाम् ॥१॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org