Book Title: Acharangsutram Part 02
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
साधुर्मोक्षसाधनायालमिति तापविनयविसुद्धं जं चरणगुणडिओ सारा
आचारटीकाकरणे यदाप्त,
क्रियैवाभ्यसनीयेति, इति यो नयःस क्रियानयो नामेति, एवं प्रत्येकमभिसन्धाय परमार्थोऽयं निरूप्यते-'ज्ञानक्रियाभ्यां |मोक्ष' इति, तथा चागमः-"सब्वेसिपि नयाणं बहुविहवत्तव्वंय निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणडिओ साशाहू ॥१॥" चरणं-क्रिया गुणो-ज्ञानं तद्वान् साधुर्मोक्षसाधनायालमिति तात्पर्यार्थः॥
आचारटीकाकरणे यदाप्त, पुण्यं मया मोक्षगमैकहेतुः । तेनापनीयाशुभराशिमुच्चैराचारमार्गप्रवणोऽस्तु लोकः ॥ १॥5 अन्त्ये नियुक्तिगाथाः
आयारस्स भगवओ चउत्थचूलाइ एस निज्जुत्ती। पंचमचूलनिसीहं तस्स य उवरि भणीहामि ॥३४४॥ सत्तहिं छहिं चउचउहि य पंचहि अट्ठचउहि नायव्वा । उद्देसएहिं पढमे सुयखंधे नव य अज्झयणा ३४५ इक्कारस तिति दोदो दोदो उद्देसएहिं नायव्वा । सत्तयअट्ठयनवमा इक्कसरा हुंति अज्झयणा ॥ ३४६॥
॥ इतिश्रीआचाराङ्गनियुक्तिः ॥ पाहणे महसदो परिमाणे चेव होइ नायव्वो। पाहण्णे परिमाणे य छविहो होइ निक्खेवो ॥१॥ दव्वे खेत्ते काले भावंमि य होंति या पहाणा उ । तेसि महासद्दो खलु पाहण्णेणं तु निप्फन्नो ॥२॥ दव्वे खेत्ते काले भावंमि य जे भवे महंता उ । तेसु महासदो खलु पमाणओ होंति निप्फन्नो॥३॥ दध्वे खेत्ते काले भावपरिण्णा य होइ बोद्धव्वा । जाणणओववक्खणओ य दुविहा पुणेकेका ॥४॥
HASIERAAS 5-3564%
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 229 230 231 232