Book Title: Acharangsutram Part 02
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रीआचा- जहा हि बद्धं इह माणवेहिं, जहा य तेसिं तु विमुक्ख आहिए । अहा तहा बन्धविमुक्ख जे विऊ, से हु मुणी अंतकडेत्ति वुच्चई ।। ११॥ दश्रुतस्क०२ राङ्गवृत्तिः RI 'यथा' येन प्रकारेण मिथ्यात्वादिना 'बद्धं कर्म प्रकृतिस्थित्यादिनाऽऽस्मसात्कृतम् 'इह' अस्मिन् संसारे 'मानवैः' चूलिका ४ (शी०) ||8|मनुष्यैरिति तथा यथा च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्य-18|| विमुक्त्य. ॥४३१॥
|ग्वेत्ता स मुनिः कर्मणोऽन्तकृदुच्यते ॥ किश्चPI . इममि लोए परए य दोसुवि, न विजई बंधण जस्स किंचिवि । से हु निरालंबणमप्पइट्ठिए, कलंकलीभावपहं
विमुच्चइ ॥ १२ ॥ त्तिबेमि ॥ विमुत्ती सम्मत्ता ॥२-४ ॥ आचाराङ्गसूत्रं समाप्तं ॥ ग्रन्थाग्रं २५५४॥ अस्मिन् लोके परत्र च द्वयोरपि लोकयोर्ने यस्य बन्धनं किञ्चनास्ति सः 'निरालम्बनः' ऐहिकामुष्मिकाशंसारहितः 'अप्रतिष्ठितः' न क्वचित्प्रतिबद्धोऽशरीरी वा स एवंभूतः 'कलंकलीभावात्' संसारगर्भादिपर्यटनाद्विमुच्यते ॥ ब्रवीमीति पूर्ववत् ॥ उक्तोऽनुगमः, साम्प्रतं नयाः, ते च ज्ञानक्रियानययोरवतरन्ति, तत्र ज्ञाननयः प्राह-यथा ज्ञानमेवैहिकामुष्मिकार्थावाप्तये, तदुक्तम् -"णायम्मि गिव्हिअव्वे अगिहिअव्वंमि चेव अत्थंमि । जइअव्वमेव इइ जो उवएसो सो णओ नाम ॥१॥" यतितव्यमिति ज्ञाने यत्नो विधेय इति य उपदेशः स नयो नामेति-स ज्ञाननयो नामेत्यर्थः।। क्रियानयस्त्विदमाह-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् | ॥१॥" तथा-"शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि ॥४३१॥ किं ज्ञानमात्रेण करोत्यरोगम् ॥१॥" तथा-णायमित्यादि, ज्ञातयोरपि ग्राह्यग्राहकयोरर्थयोस्तथाऽपि यतितव्यमेवेति
5*25
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 228 229 230 231 232