________________
गृहीतेऽवग्रहे यत्तत्र श्रमणब्राह्मणादीनां छत्राद्युपकरणजातं भवेत्तन्नैवाभ्यन्तरतो बहिनिष्कामयेत् नापि, ततोऽभ्यन्तरं प्रवेशयेत् नापि ब्राह्मणादिकं सुप्त प्रतिबोधयेत् न च तेषाम् 'अप्पत्तियति मनसः पीडां कुर्यात् तथा 'प्रत्यनीकता' प्रतिकूलतां न विदध्यादिति ॥
से मि० अमिकंखिजा अंबवणं उवागच्छित्तए जे तत्थ ईसरे २ ते उग्गहं अणुजाणाविजा-काम खलु जाव विहरिस्सामो, से किं पुण० एवोग्गहियंसि अह मिक्खू इच्छिज्जा अंबं भुत्तए वा से जं पुण अंबं जाणिज्जा सअंडं ससंताणं तह. अंबं अफा० नो प०॥ से मि० से जं. अप्पंडं अप्पसंताणगं अतिरिच्छछिन्नं अव्वोच्छिन्नं अफासुयं जाव नो पडिगाहिज्जा ॥ से मि० से जं. अप्पंडं वा जाव संताणगं तिरिच्छछिन्नं वुच्छिन्नं फा० पडि० ॥ से मि० अंबमित्तगं वा अंबपेसियं वा अंबचोयगं वा अंबसालगं वा अंबडालगं वा भुत्तए वा पायए वा, से जं० अंबभित्तगंवा ५ सअंडं अफा० नो पडि० ॥से भिक्खू वा २ से जं० अंबं वा अंबमित्तगं वा अप्पडं० अतिरिच्छछिन्नं २ अफा० नो प०॥से जं० अंबडालगं वा अप्पंड ५ तिरिच्छच्छिन्नं वुच्छिन्नं फासुयं पडि०॥ से मि० अभिकखिज्जा उच्छवणं उवागच्छित्तए, जे तत्थ ईसरे जाव उग्गहंसि०॥ अह भिक्खू इच्छिज्जा उच्छु भुत्तए वा पा०, से जं. उच्छु जाणिज्जा सअंडं जाव नो प०, अतिरिच्छछिन्नं तहेव, तिरिच्छछिन्नेऽवि तहेव ॥ से मि० अभिकंखि० अंतरुच्छुयं वा उच्छुगंडियं वा सच्छुचोयगं वा उक्छुसा० उच्छुडा० भुत्तए वा पाय०, से जं पु० अंतरुच्छुयं वा जाव डालगं वा सडं० नो प० ॥ से मि० से जं. अंतरच्छुयं वा० अप्पंडं वा० जाव पडि०, अतिरिच्छच्छिन्नं तहेव ॥ से मि० ल्हसणवणं उवागरिछत्तए, तहेव तिन्निवि आलावगा, नवरं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org