Book Title: Acharangsutram Part 02
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रुतस्कं०२
श्रीआचाराङ्गवृत्तिः (शी०)
चूलिका २ अन्यो०७
॥४१७॥
अन्ने छक्कं तं पुण तदन्नमाएसओ चेव ॥ ३२५ ॥ __ अन्यस्य नामादिषनिधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यान्यत्रिधा-तदन्यद् अन्यान्यद् आदेशान्यच्चेति द्रव्यपरवन्नेयमिति ॥ अत्र परक्रियायामन्योऽन्यक्रियायां च गच्छान्तर्गतैर्यतना कर्त्तव्येति, गच्छनिर्गतानां त्वेतया न प्रयोजनमिति दर्शयितुं नियुक्तिकृदाहजयमाणस्स परोज करेइ जयणाएँ तत्थ अहिगारो । निप्पडिकम्मस्स उ अन्नमन्नकरणं अजुत्तं तु ॥ ३२६ ॥
॥सत्तिकाणं निजुत्ती सम्मत्ता॥ जयमाणस्सेत्यादि पातनिकयैव भावितार्था ॥ साम्प्रतं सूत्रं, तच्चेदम्
से भिक्खू वा २ अन्नमन्नकिरियं अज्झत्थियं संसेइयं नो तं सायए २ ॥ से अन्नमन्नं पाए आमजिज वा० नो तं०, सेसं तं चेव, एयं खलु० जइजासि (सू० १७४ ) त्तिबेमि ॥ सप्तमम् ॥ २-२-७ ॥ अन्योऽन्यस्य-परस्परस्य क्रियां-पादादिप्रमार्जनादिकां सर्वां पूर्वोक्ता क्रियाव्यतिहारविशेषितामाध्यात्मिकी सांश्लेषिकी नास्वादयेदित्यादि पूर्ववन्नेयं यावदध्ययनसमाप्तिरिति ॥ सप्तममादितश्चतुर्दश, सप्तककाध्ययनं समाप्तं, द्वितीया च समाप्ता चूलिका ॥२-२-७-१०॥
॥४१७॥
Jalt Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232