Book Title: Acharangsutram Part 02
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 217
________________ तरियाए वट्टमाणस्स निव्वाणे कसिणे पडिपुन्ने अव्वाहए निरावरणे अणंते अणुत्तरे केवलवरनाणदसणे समुप्पन्ने, से भगवं अरहं जिणे केवली सव्वन्नू सव्वभावदरिसी सदेवमणुयासुरस्स लोगस्स पज्जाए जाणइ, तं०-आगई गई ठिई चयणं उववायं भुत्तं पीयं कडं पडिसेवियं आविकम्मं रहोकम्मं लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाई जाणमाणे पासमाणे एवं च णं विहरइ, जण्णं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे जाव समुप्पन्ने तण्णं दिवसं भवणवइवाणमंतरजोइसियविमाणवासिदेवेहि य देवीहि य उवयंतेहिं जाव उप्पिंजलगभूए यावि हुत्था, तओ णं समणे भगवं महावीरे उप्पन्नवरनाणदसणधरे अप्पाणं च लोगं च अभिसमिक्ख पुव्वं देवाणं धम्ममाइक्खइ, ततो पच्छा मणुस्साणं, तओ णं समणे भगवं महावीरे उप्पन्ननाणदसणधरे गोयमाईणं समणाणं पंच महव्वयाई सभावणाई छज्जीवनिकाया आतिक्खति भासइ परुवेइ, तं-पुढविकाए जाव तसकाए, पढमं भंते ! महब्वयं पञ्चक्खामि सव्वं पाणाइवायं से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणाइवायं करिज्जा ३ जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, त त्थिमा पढमा भावणा'तेणं कालेण'मित्यादि 'तेन कालेन' इति दुष्पमसुषमादिना 'तेन समयेन' इति विवक्षितेन विशिष्टेन कालेन सतोत्सत्यादिकमभूदिति सम्बन्धः, तत्र 'पंचहत्थुत्तरे यावि हुत्था' इत्येवमादिना आरोग्गा आरोग्गं पसूर्य'त्ति, इत्येवमन्तेन ग्रन्थेन। भगवतः श्रीवर्धमानस्वामिनो विमानच्यवनं ब्राह्मणीगर्भाधानं ततः शक्रादेशात्रिशलागर्भसंहरणमुत्पत्तिश्चाभिहिता, 'तत्थ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232