Book Title: Acharangsutram Part 02
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 210
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका ३ भावनाध्य. ॥४२१॥ रिएमित्ति जाणइ समणाउसो! । तेणं कालेणं तेणं समएणं तिसलाए खत्तियाणीए अहऽनया कयाई नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाणराइंदियाणं वीइक्वंताणं जे से गिम्हाणं पढमे मासे दुचे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीपक्खेणं हत्थु० जोग० समणं भगवं महावीरं अरोग्गा अरोग्गं पसूया । जण्णं राई तिसलाख० समणं० महावीर अरोया अरोयं पसूया तण्णं राई भवणवइवाणमंतरजोइसियविमाणवासिदेवेहिं देवीहि य उवयंतेहिं उप्पयंतेहि य एगे महं दिव्वे देवुज्जोए देवसन्निवाए देवकहक्कहए उप्पिंजलगभूए यावि हुत्था । जणं रयणि० तिसलाख० समणं० पसूया लण्णं रयणिं बहवे देवा य देवीओ य एगं महं अमयवासं च १ गंधवासं च २ चुन्नवासं च ३ पुष्फवा० ४ हिरनवासं च ५ रयणवासं च ६ वासिंसु, जण्णं रयाणं तिसलाख० समणं. पसूया तण्णं रयणिं भवणवइवाणमंतरजोइसियविमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्स सूइकम्माई तित्थयराभिसेयं च करिसु, जओ णं पभिइ भगवं महावीरे तिसलाए ख० कुञ्छिसि गभं आगए तओणं पभिइ तं कुलं विपुलेणं हिरन्नेणं सुवन्नेणं धणेणं धनेणं माणिक्केणं मुत्तिएणं संखसिलप्पवालेणं अईव २ परिवडुइ, तओ णं समणस्स भगवओ महावीरस्स अम्मापियरो एयमह जाणित्ता निव्वत्तदसाहसि वुक्तंसि सुइभूयंसि विपुलं असणपाणखाइमसाइमं उवक्खडाविति २ त्ता मित्तनाइसयणसंबंधिवग्गं उवनिमंतंति मित्त० उवनिमंतित्ता बहवे समणमाणकिवणवणीमगाहिं मिच्छंडगपंडरगाईण विच्छडुति विग्गोविंति विस्साणिति दायारेसु दाणं पज्जभाइंति विच्छड्डित्ता विग्गो० विस्साणित्ता दाया० पजभाइत्ता मित्तनाइ० भुंजाविति मित्त. भुंजावित्ता मित्त० वग्गेण इममेयारूवं नामधिज्जं कारविंति-जओ णं पभिइ इमे कुमारे ति० ख० कुञ्छिसि गम्भे आहूए ॥ ४२१॥ Jain Education For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232