Book Title: Acharangsutram Part 02
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रुतस्कं०२ चूलिका ३ भावनाध्य.
श्रीआचा
रोत्यादौ तावत्सघृणहृदयः किञ्चिदशुभं, द्वितीयं सापेक्षो विमृशति च कार्य च कुरुते । तृतीयं निःशङ्को विगतघृणमराङ्गवृत्तिः न्यत्प्रकुरुते, ततः पापाभ्यासात्सततमशुभेषु प्ररमते ॥१॥"॥ प्रशस्तभावनामाह(शी०) सणार
दसणनाणचरित्ते तववरग्गे य होइ उ पसत्था । जा य जहा ता य तहा लक्खण वुच्छं सलक्खणओ ॥३२९॥
| दर्शनशानचारित्रतपोवैराग्यादिषु या यथा च प्रशस्तभावना भवति तांप्रत्येक लक्षणतो वक्ष्य इति॥दर्शनभावनार्थमाह॥४१८॥
शातित्थगराण भगवओ पवयणपावयणिअइसइड्डीणं । अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा ॥३३०॥ | तीर्थकृतां भगवतां प्रवचनस्य-द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम्-आचार्यादीनां युगप्रधानानां, तथा|ऽतिशयिनामृद्धिमतां-केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमोषध्यादिप्राप्तऋद्धीनां यदभिगमनं गत्वा च दर्शनं तथा गुणोत्कीर्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति ॥ किञ्चजम्माभिसेयनिक्खमणचरणनाणुप्पया य निव्वाणे । दियलोअभवणमंदरनंदीसरभोमनगरेसुं॥३३१॥ अट्ठावयमुजिते गयग्गपयए य धम्मचक्के य । पासरहावत्तनगं चमरुप्पायं च वंदामि ॥ ३३२॥ तीर्थकृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोसत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु तथा नन्दीश्वरद्वीपादौ भौमेषु च-पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति, एवमष्टापदे, तथा श्रीमदुजयन्तगिरौ 'गजाग्रपदे' दशार्णकटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां
॥४१८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232