________________
श्रीआचाराङ्गवृत्तिः
श्रुतस्कं०२
(शी०)
चूलिका २ उच्चारणश्रवणा. ३-(१०)
॥४०९॥
साहम्मिया स० अस्सि प० एगं साहम्मिणि स० अस्सिप० बढे साहम्मिणीओ स० अस्सि० बहवे समण पगणिय २ समु० पाणाई ४ जाव उद्देसियं चेएइ, तह० थंडिल्लं पुरिसंतरकडं जाव बहियानीहडं वा अनी० अन्नयरंसि वा तहप्पगारंसि थं० उच्चारं नो वोसि०॥ से मि० से जं० बहवे समणमा० कि० व० अतिही समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई जाव उद्देसियं चेएइ, तह. थंडिलं पुरिसंतरगडं जाव बहियाअनीहडं अन्नयरंसि वा तह. थंडिल्लंसि नो उच्चारपासवण०, अह पुण एवं जाणिज्जा-अपुरिसंतरगडं जाव बहिया नीहडं अन्नयरंसि वा तहप्पगारं० थं० उच्चार० वोसि०॥ से. जं. अस्सिंपडियाए कयं वा कारियं वा पामिच्चियं वा छन्नं वा घटुं वा मटुं वा लित्तं वा संम8 वा संपधूवियं वा अन्नयरंसि वा तह० थंडि० नो उ० ॥ से मि० से जं पुण थं० जाणेजा, इह खलु गाहावई वा गाहा. पुत्ता वा कंदाणि वा जाव हरियाणि वा अंतराओ वा बाहिं नीहरंति बहियाओ वा अंतो साहरंति अन्नयरंसि वा तह. थं० नो उच्चा०॥ से मि. से जं पुण० जाणेज्जा-खंधंसि वा पीढंसि वा मंचंसि वा मालंसि वा अटुंसि वा पासायंसि वा अन्नयरंसि वा० थं० नो उ० ॥ से मि० से जं पुण० अणंतरहियाए पुढवीए ससिणिद्धाए पु० ससरक्खाए पु० मट्टियाए मक्कडाए चित्तमंताए सिलाए चित्तमंताए लेलुयाए कोलावासंसि वा दारुयंसि वा जीवपइट्ठियंसि वा जाव मक्कडासंताणयंसि अन्न
तह० थं० नो उ० ॥ (सू० १६५) स भिक्षुः कदाचिदुच्चारप्रश्रवणकर्त्तव्यतयोत्-प्राबल्येन बाध्यमानः स्वकीयपादपुञ्छनसमाध्यादावुच्चारादिकं कुर्यात्, स्वकीयस्य त्वभावेऽन्यं 'साधर्मिक' साधु याचेत पूर्वप्रत्युपेक्षितं पादपुञ्छनकसमाध्यादिकमिति, तदनेनैतत्प्रतिपादितं
॥४०९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org