________________
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२
चूलिका २ | शब्दसप्तै
कका.
॥४१२॥
|भिसन्धारयेद्गमनाय न तदाकर्णनाय गमनं कुर्यादित्यर्थः, तत्र विततं-मृदङ्गनन्दीझल्लादि, ततं-वीणाविपञ्चीबद्धीसकादि
तन्त्रीवाद्यं, वीणादीनां च भेदस्तन्त्रीसख्यातोऽवसेयः, घनं तु-हस्ततालकंसालादि प्रतीतमेव नवरं लत्तिका-कंशिका गो|हिका-भाण्डानां कक्षाहस्तगतातोद्यविशेषः किरिकिरिया' तेषामेव वंशादिकम्बिकातोचं, शुषिरंतु शङ्खवेण्यादीनि प्रतीतान्येव, नवरं खरमुही-तोहाडिका 'पिरिपिरियत्ति कोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूत्रचतुष्टयसमुदायार्थः॥ किञ्च
से मि० अहावेग० त० वप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्न तह विरूव० सद्दाई कण्ण ॥ से मि० अहावे. तं० कच्छाणि वा णूमाणि वा गहणाणि वा वणाणि वा वणदुग्गाणि पव्वयाणि वा पव्वयदुग्गाणि वा अन्न० ॥ अहा० त० गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अन्न तह० नो अमि० ॥ से मि० अहावे० आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्नय० तहा० सद्दाइं नो अभि० ॥ से मि० अहावे. अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न तह० सद्दाई नो अभि० ॥ से मि० अहावे. तंजहा–तियाणि वा चउक्काणि वा चचराणि वा चउम्मुहाणि वा अन्न तह० सद्दाई नो अमि० ॥ से मि० अहावे. तंजहा–महिसकरणट्ठाणाणि वा वसभक० अस्सक० हत्थिक० जाव कविंजलकरणट्ठा० अन्न० तह० नो अमि० ॥ से मि० अहावे. तंज० महिसजुद्धाणि वा जाव कविंजलजु० अन्न तह० नो अभि० ॥ से मि० अहावे. तं० जूहियठाणाणि वा यजू० गयजू० अन्न. तह. नो अमि०॥ (सू० १६९)
४१२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org