Book Title: Acharangsutram Part 02
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 192
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका २ | शब्दसप्तै कका. ॥४१२॥ |भिसन्धारयेद्गमनाय न तदाकर्णनाय गमनं कुर्यादित्यर्थः, तत्र विततं-मृदङ्गनन्दीझल्लादि, ततं-वीणाविपञ्चीबद्धीसकादि तन्त्रीवाद्यं, वीणादीनां च भेदस्तन्त्रीसख्यातोऽवसेयः, घनं तु-हस्ततालकंसालादि प्रतीतमेव नवरं लत्तिका-कंशिका गो|हिका-भाण्डानां कक्षाहस्तगतातोद्यविशेषः किरिकिरिया' तेषामेव वंशादिकम्बिकातोचं, शुषिरंतु शङ्खवेण्यादीनि प्रतीतान्येव, नवरं खरमुही-तोहाडिका 'पिरिपिरियत्ति कोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूत्रचतुष्टयसमुदायार्थः॥ किञ्च से मि० अहावेग० त० वप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्न तह विरूव० सद्दाई कण्ण ॥ से मि० अहावे. तं० कच्छाणि वा णूमाणि वा गहणाणि वा वणाणि वा वणदुग्गाणि पव्वयाणि वा पव्वयदुग्गाणि वा अन्न० ॥ अहा० त० गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अन्न तह० नो अमि० ॥ से मि० अहावे० आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्नय० तहा० सद्दाइं नो अभि० ॥ से मि० अहावे. अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न तह० सद्दाई नो अभि० ॥ से मि० अहावे. तंजहा–तियाणि वा चउक्काणि वा चचराणि वा चउम्मुहाणि वा अन्न तह० सद्दाई नो अमि० ॥ से मि० अहावे. तंजहा–महिसकरणट्ठाणाणि वा वसभक० अस्सक० हत्थिक० जाव कविंजलकरणट्ठा० अन्न० तह० नो अमि० ॥ से मि० अहावे. तंज० महिसजुद्धाणि वा जाव कविंजलजु० अन्न तह० नो अभि० ॥ से मि० अहावे. तं० जूहियठाणाणि वा यजू० गयजू० अन्न. तह. नो अमि०॥ (सू० १६९) ४१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232