Book Title: Acharangsutram Part 02
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 196
________________ श्रीआचा राङ्गवृत्तिः (शी०) ॥ ४१४ ॥ से मि० अहावेगइयाई रुवाई पासइ, तं० गंथिमाणि वा वेढिमाणि वा पूरिमाणि वा संघाइमाणि वा कटुकम्माणि वा पोत्थकम्माणि वा चित्तक मणिकम्माणि वा दंतक ० पत्तछिज्जकम्माणि वा विविहाणि वा वेढिमाई अन्नयराइं० विरू० चक्खुदंसणपडियाए नो अभिसंधारिज गमणाए, एवं नायब्वं जहा सद्दपडिमा सव्वा वाइत्तवज्जा रुवपडिमावि ॥ ( सू० १७१ ) पञ्चमं सत्तिकयं । २-२-५ ॥ स भावभिक्षुः क्वचित् पर्यटन्नथैकानि कानिचिन्नानाविधानि रूपाणि पश्यति, तद्यथा - 'प्रथितानि' ग्रथितपुष्पादि - निर्वर्त्तितस्वस्तिकादीनि 'वेष्टिमा नि' वस्त्रादिनिर्वर्त्तितपुत्तलिकादीनि 'पूरिमाणि' त्ति यान्यन्तः पूरणेन पुरुषाद्याकृतीनि भवन्ति 'संघातिमानि' 'चोलकादीनि 'काष्ठकर्माणि' रथादीनि 'पुस्तकर्माणि' लेप्यकर्माणि 'चित्रकर्माणि' प्रतीतानि 'मणिकर्माणि ' | विचित्रमणिनिष्पादित स्वस्तिकादीनि, तथा 'दन्तकर्माणि' दन्तपुत्तलिकादीनि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेद्गमनाय, एतानि द्रष्टुं गमने मनोऽपि न विदध्यादित्यर्थः । एवं शब्दस तैककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्येवमभिलापो योज्यः, दोषाश्चात्र प्राग्वत्समायोज्या इति ॥ पञ्चमं सप्तैककाध्ययनमादितो द्वादशं समाप्तमिति ॥ २-२-५-१२ ॥ अथ षष्ठं परक्रियाभिधं सप्तैककमध्ययनम् । साम्प्रतं पञ्चमानन्तरं षष्ठः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तरं रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवान्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धे Jain Education International For Personal & Private Use Only श्रुतस्कं० २ चूलिका २ रूपस कका. ५- ( १२ ) ॥ ४१४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232