Book Title: Acharangsutram Part 02
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे शब्दसप्तैकक इति नाम, अस्य च नामस्थापने अनादृत्य द्रव्यनिक्षेपं दर्शयितुं नियुक्तिकृद्गाथापश्चार्द्धनाहदिव्वं संठाणाई भावो वनकसिणं स भावो य । दव्वं सद्दपरिणयं भावो उ गुणा य कित्ती य॥३२३॥
द्रव्यं नोआगमतो व्यतिरिक्तं शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्त्वागमतः शब्दे - उपयुक्तः, नोआगमतस्तु गुणा-अहिंसादिलक्षणा यतोऽसी हिंसाऽनृतादिविरतिलक्षणैगुणैः श्लाघ्यते, कीर्तिश्च यथा भगवत एव चतुस्त्रिंशदतिशयाधुपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यहेन्निति लोके ख्यातिरिति, नियुक्त्यनुगमादनन्तरं सूत्रानुगमे सूत्रं , तच्चेदम्
से मि० मुइंगसद्दाणि वा नंदीस० झल्लरीस० अन्नयराणि वा तह. विरूवरूवाई सद्दाई वितताई कन्नसोयणपडियाए नो अभिसंधारिजा गमणाए ॥ से मि० अहावेगइयाई सद्दाई सुणेइ, तं-वीणासहाणि वा विपंचीस० पिप्पी(बद्धी)सगस० तूणयसद्दा० वणयस० तुंबवीणियसहाणि वा ढंकुणसद्दाई अन्नयराई तह विरूवरूवाई० सद्दाई वितताई कण्णसोयपडियाए नो अभिसंधारिजा गमणाए ।। से मि० अहावेगइयाइं सद्दाई सुणेइ, तं०-तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसद्दा० गोधियस० किरिकिरियास० अन्नयरा० तह. विरूव. सहाणि कण्ण० गमणाए ॥ से मि० अहावेग० तं० संखस
हाणि वा वेणु० वंसस० खरमुहिस० परिपिरियास० अन्नय० तह० विरूव० सद्दाइं झुसिराई कन्न० ॥ (सू० १६८) 'स' पूर्वाधिकृतो भिक्षुर्यदि विततततघनशुषिररूपांश्चतुर्विधानातोद्यशब्दान् शृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया 'ना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232