Book Title: Acharangsutram Part 02
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
मितः पञ्चभिः समितिभिः 'सदा' यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्यतेति ब्रवीमीति पूर्ववत् ॥ | निषीधिकाऽध्ययनं द्वितीयमादितो नवमं समाप्तमिति ॥२-२-२॥
साम्प्रतं तृतीयः सप्तककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरे निषीधिका प्रतिपादिता, तत्र च कथम्भूतायां भूमावुच्चारादि विधेयमिति, अस्य च नामनिष्पन्ने निक्षेपे उच्चारप्रश्रवण इति नाम, तदस्य निरुक्त्यर्थ नियुक्तिकृदाह" उच्चवइ सरीराओ उच्चारो पसवइत्ति पासवणं । तं कह आयरमाणस्स होइ सोही न अइयारो? ॥३२॥
शरीरादुत्-प्राबल्येन च्यवते-अपयाति चरतीति वा उच्चारः-विष्ठा, तथा प्रकर्षेण श्रवतीति प्रश्रवणम्-एकिका, तच्च कथमाचरतः साधोः शुद्धिर्भवति नातिचार इति? ॥ उत्तरगाथया दर्शयितुमाह- .
मुणिणा छक्कायदयावरण सुत्तभणियंमि ओगासे । उच्चारविउस्सग्गो कायब्वो अप्पमत्तेणं ॥ ३२२॥ 'साधुना' षड्जीवकायरक्षणोद्युक्तेन वक्ष्यमाणसूत्रोक्ते स्थण्डिले उच्चारप्रश्रवणे विधेये अप्रमत्तेनेति ।। नियुक्त्यनुगमानन्तरं सूत्रानुगमे सूत्रं, तच्चेदम्
से मि० उच्चारपासवणकिरियाए उब्बाहिजमाणे सयस्स पायपुंछणस्स असईए तओ पच्छा साहम्मियं जाइज्जा ॥ से मि० से जं पु० थंडिल्लं जाणिज्जा सअंडं० तह. थंडिलंसि नो उच्चारपासवणं वोसिरिज्जा ॥ से मि० जं पुण थं० अप्पपाणं जाव संवाणयं तह. थं० उच्चा० वोसिरिजा ॥ से मि० से जं. अस्सिपडियाए एगं साहम्मियं समुहिस्स वा अस्सि० बहवे
भा. सू. ६९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232