________________
तहप्पगारं लाभे संते नो पडिगाहिज्जा ४॥ से मिक्खू वा २ से जं पुण संथारगं जाणिजा अप्पंडं जाव संताणगं लहुअं
पाडिहारिअं अहाबद्धं, तहप्पगारं संथारगं लाभे संते पडिगाहिजा ५ ॥ (सू० ९९) स भिक्षुर्यदि फलहकादिसंस्तारकमेषितुमभिकासयेत्, तच्चैवंभूतं जानीयात् , तद्यथा-प्रथमसूत्रे साण्डादित्वात्संयमविराधनादोषः १, द्वितीयसूत्रे गुरुत्वादुत्क्षेपणादावात्मविराधनादिदोषः २, तृतीयसूत्रेऽप्रतिहारकत्वात्तत्परित्यागादिदोषः ३, चतुर्थसूत्रे त्वबद्धत्वात्तद्वन्धनादिपलिमन्थदोषः ४, पञ्चमसूत्रे त्वल्पाण्डं यावदल्पसन्तानकलघुपातिहारिकावबद्धत्वात्सर्वदोषविप्रमुक्तत्वात्संस्तारको ग्राह्य इति सूत्रपञ्चकसमुदायार्थः ५॥ साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह
इच्छयाई आयतणाई उवाइकम-अह भिक्खू जाणिज्जा इमाई चउहिं पडिमाहिं संथारगं एसित्तए, तत्थ खलु इमा पढमा पडिमा-से भिक्खू वा २ उद्दिसिय २ संथारगं जाइज्जा, तंजहा-इकडं वा कढिणं वा जंतुयं वा परगं वा मोरगं वा तणगं वा सोरगं वा कुसं वा कुच्चगं वा पिप्पलगं वा पलालगं वा, से पुव्वामेव आलोइजा-आउसोति वा भ० दाहिसि मे इत्तो अन्नयरं संथारगं ? तह० संथारगं सयं वा णं जाइजा परो वा देजा फासुयं एसणिजं जाव पडि०, पढमा पडिमा ।। (सू० १००) . 'इत्येतानि' पूर्वोक्तानि 'आयतनादीनि दोषरहितस्थानानि वसतिगतानि संस्तारकगतानि च 'उपातिक्रम्य परिहत्य विश्यमाणांश्च दोषान् परिहृत्य संस्तारको ग्राह्य इति दर्शयति–'अर्थ' आनन्तर्ये स भावभिक्षुर्जानीयात् 'आभिः करणभूतांभिश्चतसृभिः 'प्रतिमाभिः' अभिग्रहविशेषभूताभिः संस्तारकमन्वेष्टुं, ताश्चेमाः-उद्दिष्ट १ प्रेक्ष्य २ तस्वैव ३
SSACROSSSSCIE-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org