________________
श्रुतस्कं०२
श्रीआचाराङ्गवृत्तिः (शी०)
(सू० १०५त्याह-
चूलिका १ शय्यैष०२
वा पुवामन गो वा
उद्देशः ३
॥३७३॥
से मिक्खू० अभिकंखिज्जा सं० से जं० अप्पंडं० तहप्पगारं० संथारगं पडिलेहिय २ प० २ आयाविय २ विहुणिय २ तओ संजयामेव पञ्चप्पिणिज्जा ॥ (सू० १०५) सुगमम् । साम्प्रतं वसतौ वसतां विधिमधिकृत्याह
से भिक्खू वा० समाणे वा वसमाणे वा गामाणुगाम दूइज्जमाणे वा पुवामेव पन्नस्स उच्चारपासवणभूमि पडिलेहिजा, केवली बूया आयाणमेयं-अपडिलेहियाए उच्चारपासवणभूमीए, से भिक्खू वा० राओ वा वियाले वा उच्चारपासवणं परिढवेमाणे पयलिज्ज वा २, से तत्थ पयलमाणे वा २ हत्थं वा पायं वा जाव लूसेज व पाणाणि वा ४ ववरोविज्जा, अह भिक्खू णं पु० जं पुवामेव पन्नस्स उ० भूमि पडिलेहिज्जा ॥ (सू० १०६) सुगम, नवरं साधूनां सामाचार्येषा, यदुत-विकाले प्रश्रवणादिभूमयः प्रत्युपेक्षणीया इति ॥ साम्प्रतं संस्तारकभूमिमधिकृत्याह
से भिक्खू वा २ अभिकंखिज्जा सिज्जासंथारगभूमि पडिलेहित्तए नन्नत्थ आयरिएण वा उ० जाव गणावच्छेएण वा बालेण वा वुड्रेण वा सेहेण वा गिलाणेण वा आएसेण वा अंतेण वा मझेण वा समेण वा विसमेण वा पवारण वा निवाणए वा, तओ संजयामेव पडिलेहिय २ पमजिय २ तओ संजयामेव बहुफासुयं सिजासंथारगं संथरिजा ।। (सू० १०७) स भिक्षुराचार्योपाध्यायादिभिः स्वीकृतां भूमि मुक्त्वाऽन्यां स्वसंस्तरणाय प्रत्युपेक्षेत, शेषं सुगम, नवरमादेशःप्राघूर्णक इति, तथाऽन्तेन वेत्यादीनां पदानां तृतीया सप्तम्यर्थ इति ॥ इदानीं शयनविधिमधिकृत्याह
॥३७३
dain Education International
For Personal & Private Use Only
www.jainelibrary.org