________________
स परः 'णम्' इति वाक्यालङ्कारे नौगतस्तत्स्थं साधुमुद्दिश्यापरमेवं ब्रूयात्, तद्यथा-आयुष्मन् ! अयमत्र श्रमणो भाण्डवन्निश्चेष्टत्वाद् गुरुः भाण्डेन वोपकरणेन गुरुः, तदेनं च बाहुग्राहं नाव उदके प्रक्षिपत यूयमित्येवंप्रकारं शब्दं श्रुत्वा तथाऽन्यतो वा कुतश्चित् 'निशम्य' अवगम्य 'सः' साधुर्गच्छगतो निर्गतो वा तेन च चीवरधारिणैतद्विधेयं-क्षिप्रमेव || चीवराण्यसाराणि गुरुत्वान्निहितुमशक्यानि च 'उद्वेष्टयेत्' पृथक् कुर्यात् , तद्विपरीतानि तु 'निर्वेष्टयेत्' सुबद्धानि कुर्यात् , तथा 'उप्फेसं वा कुजत्ति शिरोवेष्टनं वा कुर्याद् येन संवृतोपकरणो निर्व्याकुलत्वात्सुखेनैव जलं तरति, तांश्च धर्मदेशनयाऽनुकूलयेत्, अथ पुनरेवं जानीयादित्यादि कण्ठ्यमिति ॥ साम्प्रतमुदकं प्लवमानस्य विधिमाह
से मिक्खू वा० उदगंसि पवमाणे नो हत्येण हत्थं पाएण पायं कारण कार्य आसाइजा, से अणासायणाए अणासायमाणे तओ सं० उदगंसि पविज्जा ॥ से भिक्खू वा० उदगंसि पवमाणे नो उम्मुग्गनिमुग्गियं करिज्जा, मामेयं उदगं कन्नेसु वा अच्छीसु वा नकसि वा मुहंसि वा परियावज्जिज्जा, तओ० संजयामेव उद्गंसि पविज्जा ॥ से भिक्खू वा उदगंसि पवमाणे दुब्बलियं पाउणिज्जा खिप्पामेव उवहिं विगिंचिन्न वा विसोहिज्ज वा, नो चेव णं साइज्जिज्जा, अह पु० पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा ससिणद्धेण वा काएण उद्गतीरे चिट्ठिजा ॥ से भिक्खू वा० उदउल्लं वा २ कायं नो आमजिज्जा वा णो पमज्जिज्जा वा संलिहिज्जा वा निल्लिहिज्जा वा उव्वलिज्जा वा उव्वट्टिज्जा वा आयाविज वा पया०, अह पु० विगओदओ मे काए छिन्नसिणेहे काए तहप्पगारं काय आमजिज वा पयाविज्ज वा तओ सं० गामा० दूइजिजा ॥ (सू० १२२)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org