________________
नापीको स्थानादिन कात, पुरुषान्तरस्वीकृते तु कुयोदिति ॥ एवमचित्तनिःसारणसूत्रमपि नेयम्, अत्र च त्रसादिविराधना स्यादिति भावः॥ किश्च
से भिक्ख वा० से जं० तंजहा-खंधसि वा मंचंसि वा मालंसि वा पासा० हम्मि० अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि, नन्नत्थ आगाढाणागाढेहिं कारणेहिं ठाणं वा नो चेइज्जा ॥ से आहच चेइए सिया नो तत्थ सीओदगवियडेण वा २ हत्थाणि वा पायाणि वा अच्छीणि वा दंताणि वा मुहं वा उच्छोलिज्ज वा पहोइज्ज वा, नो तत्थ उसढं पकरेजा, तंजहा—उच्चारं वा पा० खे० सिं० वंतं वा पित्तं वा पूर्व वा सोणियं वा अन्नयरं वा सरीरावयवं वा, केवली बूया आयाणमेयं, से तत्थ ऊसढं पगरेमाणे पयलिज वा २, से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा जाव सीसं वा अन्नयरं वा कायंसि इंदियजालं लूसिज्ज वा पाणिं ४ अभिहणिज वा जाव ववरोविज वा, अथ भिक्खूणं पुवोवइट्ठा ४ जं तहप्पगारं उवस्सए अंतलिक्खजाए नो ठाणंसि वा ३ चेइज्जा ।। (सू०६६) स भिक्षुर्य पुनरेवंभूतमुपाश्रयं जानीयात् , तद्यथा-स्कन्धः-एकस्य स्तम्भस्योपर्याश्रयः, मञ्चमालौ-प्रतीती, प्रासादोद्वितीयभूमिका, हर्म्यतलं-भूमिगृहम् , अन्यस्मिन् वा तथाप्रकारे प्रतिश्रये स्थानादि न विदध्यादन्यत्र तथाविधप्रयोज15 नादिति, स चैवंभूतः प्रतिश्रयस्तथाविधप्रयोजने सति यद्याहृत्य-उपेत्य गृहीतः स्यात्तदानीं यत्तत्र विधेयं तदर्शयति-ना
तत्र शीतोदकादिना हस्तादिधावनं विदध्यात्, तथा न च तत्र व्यवस्थितः 'उत्सृष्टम्' उत्सर्जनं-त्यागमुच्चारादेः कुर्यात्, केवली ब्रूयात्कर्मोपादानमेतदात्मसंयमविराधनातः, एतदेव दर्शयति-स तत्र त्यागं कुर्वन् पतेद्वा पतंश्चान्यतरं शरीराव
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org