________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ३६० ॥
सेभिक्खू वा० अभिकंखिजा उवस्सयं एसित्तए अणुपविसित्ता गामं वा जाव रायहाणिं वा, से जं पुण उवस्सयं जाणिज्जा सअंडं जाव ससंताणयं तहप्पगारे उवस्सए नो ठाणं वा सिज्जं वा निसीहियं वा चेइज्जा ।। से भिक्खू वा० से जं पुण उवस्यं जाणिजा अप्पंडं जाव अप्पसंताणयं तहप्पगारे उवस्सए' पडिलेहित्ता पमजित्ता तओ संजयामेव ठाणं वा ३ चेइज्जा ॥ से जं पुण उवस्सयं जाणिज्जा अस्सि पडियाए एगं साहम्मियं समुद्दिस्स पाणाई ४ समारम्भ समुद्दिस्स कीयं पामिचं अच्छिज्जं अणिस अभिहडं आह चेएइ, तहप्पगारे उवस्सए पुरिसंतरकडे वा जाव अणासेविए वा नो ठाणं वा ३ चेइज्जा । एवं बहवे साहम्मिया एगं साहम्मिणि बहवे साहम्मिणीओ ॥ से भिक्खू वा० से जं पुण उ० बहुवे समणवणीमए पगणिय २ समुद्दिस्स तं चैव भाणियव्वं ॥ से भिक्खू वा० से जं० बहवे समण० समुद्दिस्स पाणाई ४ जाव चेएति, तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा ३ चेइज्जा ३, अह पुणेवं जाणिज्जा पुरिसंतरकडे जाव सेविए पडिलेहित्ता २ तओ संजयामेव चेइज्जा ॥ से भिक्खू वा० से जं पुण अस्संजए भिक्खुपडियाए कडिए वा उक्कंबिए वा छान्ने वा लित्ते वा घट्टे वा मट्ठे वा संमट्ठे वा संपधूमिए वा तहपगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा सेज्जं वा निसीहिं वा चेइज्जा, अह पुण एवं जाणिज्जा पुरिसंतरकडे जाव आसेविए पडिलेहित्ता २ तओ चेइज्जा ॥ (सू० ६४ )
स भिक्षुः 'उपाश्रयं' वसतिमेषितुं यद्यभिकाङ्गेत्ततो ग्रामादिकमनुप्रविशेत्, तत्र च प्रविश्य साधुयोग्यं प्रतिश्रयमन्वेषयेत्, तत्र च यदि साण्डादिकमुपाश्रयं जानीयात्ततस्तत्र स्थानादिकं न विदध्यादिति दर्शयति-सुगमं, नवरं
Jain Education International
For Personal & Private Use Only
श्रुतस्कं० २ चूलिका १ शय्यैष० २
उद्देशः १
॥ ३६० ॥
www.jainelibrary.org