________________
पडिगाहिज्जा जं परेहिं समणुण्णायं सम्मं णिसिद्धं फासूयं जाव पडिगाहिज्जा, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ( सू० ५५ ) ॥ २ - १ - १ - ९ ॥ पिण्डैषणायां नवम उद्देशकः ।
स पुनर्यदेवंभूतमाहारजातं जानीयात्, तद्यथा - 'परं' चारभटादिकमुद्दिश्य गृहान्निष्क्रान्तं यच्च परैर्यदि भवान् क| स्मैचिद्ददाति ददात्वित्येवं समनुज्ञातं नेतुर्दातुर्वा स्वामित्वेनानिसृष्टं वा तद् बहुदोषदुष्टत्वादप्रासुकमनेषणीयमिति मत्वा न प्रतिगृह्णीयात्, तद्विपरीतं तु प्रतिगृह्णीयादिति, एतत्तस्य भिक्षोः सामग्रयमिति ॥ प्रथमाध्ययनस्य नवमोद्देशकः परि
समाप्तः ॥
उक्त नवमोऽधुना दशम आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरं पिण्डग्रहणविधिः प्रतिपादितः, इह तु साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह
से एगइओ साहारणं वा पिंडवायं पडिगाहित्ता ते साहम्मिए अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खद्धं दलई, माइट्ठाणं संफासे, नो एवं करिज्जा से तमायाय तत्थ गच्छिज्जा २ एवं वइज्जा - आउसंतो समणा ! संति मम पुरेसंथुया वा पच्छा० तंजहा - आयरिए वा १ उवज्झाए वा २ पवित्ती वा ३ थेरे वा ४ गणी वा ५ गणहरे वा ६ गणावच्छेइए वा ७ अवियाई एएसिं खद्धं खद्धं दाहामि, सेणेवं वयंतं परो वइज्जा - कामं खलु आउसो ! अहापज्जतं निसिराहि, जावइयं २ परो वदइ तावइयं २ निसिरिज्जा, सव्वमेवं परो वयइ सव्वमेयं निसिरिज्जा | ( सू० ५६ )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org