________________
वर्णम् अन्तान से ज० अंतास खल पाडवा मसं वा मळ या मच्छेण वा
तत्थ गच्छिज्जा २ पुवामेव उत्ताणए हत्थे पडिग्गहं कटु इमं खलु इमं खलुत्ति आलोइजा, नो किंचिवि णिगूहिज्जा ।
से एगइओ अन्नयरं भोयणजायं पडिगाहित्ता भद्दयं २ भुच्चा विवन्नं विरसमाहरइ, माइ०, नो एवं० ॥ (सू० ५७) सुगम, यावन्नैवं कुर्यात् , यच्च कुर्यात्तदर्शयति–'सः' भिक्षुः 'तं' पिण्डमादाय 'तत्र' आचार्याद्यन्तिके गच्छेद्, गत्वा |च सर्वं यथाऽवस्थितमेव दर्शयेत् , न किञ्चित् 'अवगूहयेत्' प्रच्छादयेदिति ॥ साम्प्रतमटतो मातृस्थानप्रतिषेधमाह
'सः' भिक्षुः 'एकतरः' कश्चित् 'अन्यतरत्' वर्णाधुपेतं भोजनजातं परिगृह्याटन्नेव रसगृभुतया भद्रकं २ भुक्त्वा यद् 'विवर्णम्' अन्तप्रान्तादिकं तत्प्रतिश्रये 'समाहरति' आनयति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यादिति ॥ किञ्च
से भिक्खू वा० से जं. अंतरुच्छियं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुमेरगं वा उच्छुसालगं वा उच्छुडालगं वा सिंबलिं वा सिंबलथालगं वा अस्सि खलु पडिग्गहियंसि अप्पे भोयणजाए बहुउज्झियधम्मिए तहप्पगारं अंतरुच्छुयं वा० अफा०॥से भिक्खू वा २ से जं. बहुअट्ठियं वा मंसं वा मच्छं वा बहुकंटयं अस्सि खलु० तहप्पगारं बहुअट्ठियं वा मंसं० लाभे संतो० । से भिक्खू वा० सिया णं परो बहुअट्ठिएणं मंसेण वा मच्छेण वा उवनिमंतिजा-आउसंतो समणा! अभिकंखसि बहुअट्ठियं मंसं पडिगाहित्तए ? एयप्पगारं निग्धोसं सुच्चा निसम्म से पुव्वामेव आलोइज्जा-आउसोत्ति वा २ नो खलु मे कप्पइ बहु० पडिगा०, अभिकखसि मे दाउं जावइयं तावइयं पुग्गलं दलयाहि, मा य अट्ठियाई, से सेवं वयंतस्स परो अभिहट्ट अंतो पडिग्गहगंसि बहु० परिभाइत्ता निह१ दलइज्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा परपायंसि वा अफा० नो० । से आहच्च पडिगाहिए सिया तं नोहित्ति वइजा नो अणिहित्ति वइज्जा, से तमायाय एगंतम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org