________________
श्रीआचा-1 राङ्गवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका १ पिण्डैष०१ | उद्देशः९
॥३५२॥
ANAGAGARRAC%
से भिक्खू वा० बहुपरियावन्नं भोयणजायं पडिगाहित्ता बहवे साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अणालोइया अणामते परिट्ठवेइ, माइट्ठाणं संफासे, नो एवं करेजा, से तमायाए तत्थ गच्छिज्जा २ से पुवामेव आलोइज्जा–आउसंतो समणा ! इमे मे असणे वा पाणे वा ४ बहुपरियावन्ने तं भुंजह णं, से सेवं वयंत परो वइज्जा–आउसंतो समणा! आहारमेयं असणं वा ४ जावइयं २ सरइ तावइयं २ भुक्खामो वा पाहामो वा सव्वमेयं परिस
डइ सव्वमेयं भुक्खामो वा पाहामो वा ॥ (सू० ५४) स भिक्षुर्बह्वशनादि पर्यापन्नं-लब्धं परिगृह्य बहुभिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यर्थ दुर्लभद्रव्यादिभिः पर्यापनमाहारजातं परिगृह्य तद्बहुत्वाद्भोक्तुमसमर्थः, तत्र च साधर्मिकाः सम्भोगिकाः समनोज्ञा अपरिहारिका एकार्थाश्चालापकाः, |इत्येतेषु सत्स्वदूरगतेषु वा ताननापृच्छय प्रमादितया 'परिष्ठापयेत्' परित्यजेत् , एवं च मातृस्थानं संस्पृशेत् , नैवं कुर्यात्, यच्च कुर्यात्तद्दर्शयति-स भिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद् , गत्वा च पूर्वमेव 'आलोकयेत्' दर्शयेत्, एवं च ब्रूयाद्-आयुष्मन् ! श्रमण! ममैतदशनादि बहु पर्यापन्नं नाहं भोक्तुमलमतो यूयं किञ्चिद् भुङ्गध्वं, तस्य चैवं वदतः स परो ब्रूयाद्-यावन्मानं भोक्तुं शक्नुमस्तावन्मानं भोक्ष्यामहे पास्यामो वा, सर्व वा 'परिशटति' उपयुज्यते तत्सर्व भोक्ष्यामहे पास्याम इति ॥
से भिक्खू वा २ से जं. असणं वा ४ परं समुद्दिस्स बहिया नीहडं जं परेहिं असमणुनायं अणिसिहँ अफा. जाव को
PRECAAAA
॥३५२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org