________________
श्रुतस्कं०२ चूलिका१ पिण्डैष०१ उद्देश६
श्रीआचा-पादानं?, वातैव भद्रिका भवतो न पुनरनुष्ठानम् , अपि च-"अक्षरद्वयमेतद्धि, नास्ति नास्ति यदुच्यते । तदिदं देहि राङ्गवृत्तिः देहीति, विपरीतं भविष्यति ॥१॥" अन्यच्च(शी०)
अह तत्थ कंचि भुंजमाणं पेहाए गाहावई वा० जाव कम्मकरिं वा से पुवामेव आलोइज्जा-आउसोत्ति वा भइणित्ति वा ॥३४१॥
दाहिसि मे इत्तो अन्नयरं भोयणजायं?, से सेवं वयंतस्स परो हत्थं वा मत्तं वा दविं वा भायणं वा सीओदगवियडेण वा उसिणोद्गवियडेण वा उच्छोलिज्ज वा पहोइज वा, से पुब्वामेव आलोइजा-आउसोत्ति वा भइणित्ति वा! मा एवं तुम हत्थं वा० ४ सीओदगवियडेण वा २ उच्छोलेहि वा २, अभिकखसि मे दाउं एवमेव दलयाहि, से सेवं वयंतस्स परो हत्थं वा ४ सीओ० उसि० उच्छोलित्ता पहोइत्ता आहटु दलइज्जा, तहप्पगारेणं पुरेकम्मकएणं हत्थेण वा ४ असणं वा ४ अफासुयं जाव नो पडिगाहिजा । अह पुण एवं जाणिज्जा नो पुरेकम्मकएणं उदउल्लेणं तहप्पगारेणं वा उद्उल्लेण वा हत्थेण वा ४ असणं वा ४ अफासुयं जाव नो पडिगाहिज्जा । अह पुणेवं जाणिजा-नो उदउल्लेण ससिणिद्धेण सेसं तं चेव एवं-ससरक्खे उदउल्ले, ससिणिद्धे मट्टिया उसे। हरियाले हिंगुलुए, मणोसिला अंजणे लोणे ॥ १ ॥ गेरुय वन्निय सेडिय सोरट्ठिय पिट्ठ कुकुस उकुट्ठसंसटेण । अह पुणेवं जाणिज्जा नो असंसढे संसढे तहप्पगारेण संसट्टेण हत्थेण
वा ४ असणं वा ४ फासुयं जाव पडिगाहिज्जा ॥ (सू० ३३) अथ भिक्षुस्तत्र गृहपतिकुले प्रविष्टः सन् कञ्चन गृहपत्यादिकं भुञ्जानं प्रेक्ष्य स भिक्षुः पूर्वमेवालोचयेद्-यथाऽयं गृहपतिस्तद्भार्या वा यावत्कर्मकरी वा भुङ्क्ते, पर्यालोच्य च सनामग्राहं याचेत, तद्यथा-'आउसेत्ति वेत्ति, अमुक इति
GHEOPHICAGASSASASARA**
CARROCACACACAAAAAA
॥३४१॥
Jain Education International
For Personal & Private Use Only
Madrainelibrary.org