________________
C
श्रतस्क०२ चूलिका १ पिण्डैष०१ उद्देशः९
श्रीआचा
सायिष्यामः' सङ्कल्पयिष्यामो निर्वर्तयिष्याम इतियावत् , तदेवं साधुरेवं 'निर्घोष' ध्वनि स्वत एव श्रुत्वाऽन्यतो वा कुत- रावृत्तिः श्चित् 'निशम्य' ज्ञात्वा तथाप्रकारमशनादि पश्चात्कर्मभयादप्रासुकमित्यनेषणीयं मत्वा लाभे सति न प्रतिगृह्णीयादिति ॥ (शी०) किञ्च
से भिक्खू वा० वसमाणे वा गामाणुगाम वा दूइज्जमाणे से जं. गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा राय॥३५ ॥
हाणिसि वा संतेगइयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंथुया वा परिवसंति, तंजहा-गाहावई वा जाव कम्म० तहप्पगाराई कुलाई नो पुवामेव भत्ताए वा निक्खमिज वा पविसेज वा २, केवली बूया-आयाणमेयं, पुरा पेहाए तस्स परो अट्ठाए असणं वा ४ उवकरिज वा उवक्खडिज वा, अह भिक्खूणं पुन्वोवइट्ठा ४ जं नो तहप्पगाराइं कुलाई पुवामेव भत्ताए वा पाणाए वा पविसिज वा निक्खमिज वा २, से तमायाय एगंतमवक्कमिज्जा २ अणावायमसंलोए चिट्ठिजा, से तत्थ कालेणं अणुपविसिज्जा २ तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं एसित्ता आहारं आहारिजा, सिया से परो कालेण अणुपविट्ठस्स आहाकम्मियं असणं वा उवकरिज वा उवक्खडिज वा तं गइओ तुसिणीओ उवेहेज्जा, आहडमेव पच्चाइक्खिस्सामि, माइट्ठाणं संफासे, नो एवं करिज्जा, से पुवामेव आलोइजा-आउसोसि वा भइणित्ति वा! नो खलु मे कप्पइ आहाकम्मियं असणं वा ४ भुत्तए वा पायए वा, मा उवकरेहि मा उवक्खडेहि, से सेवं वयं
तस्स परो आहाकम्मियं असणं वा ४ उवक्खडावित्ता आह१ दलइजा तहप्पगारं असणं वा० अफासुयं०॥ (सू० ५०) स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-ग्रामं वा यावद्राजधानी वा, अस्मिंश्च ग्रामादौ 'सम्ति' विद्यन्ते कस्यचिनिक्षोः
ARRESARGA
॥३५०॥
dain Education International
For Personal & Private Use Only
www.janelibrary.org