________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥३४५॥
RESPOSTASAPAISASA
मुखवायुना शीतीकुर्याद वस्त्रादिभिर्वा वीजयेत् , स भिक्षुः पूर्वमेव 'आलोकयेद' दत्तोपयोगो भवेत, तथाकुर्वाणं च श्रुतस्कं०२ दृष्ट्वैतद्वदेत् , तद्यथा-अमुक! इति वा भगिनि! इति वा इत्यामन्य मैवं कृथा यद्यभिकाङ्कसि मे दातुं तत एवंस्थितमेव चूलिका १ ददस्व, अथ पुनः स परो-गृहस्थः 'से' तस्य भिक्षोरेवं वदतोऽपि सूर्पण वा यावन्मुखेन वा वीजयित्वाऽऽहत्य तथाप्रकार- 18 पिण्डैष०१ मशनादिकं दद्यात् , स च साधुरनेषणीयमिति मत्वा न परिगृह्णीयादिति ॥ पिण्डाधिकार एवैषणादोषमधिकृत्याह- उद्देशः७
से भिक्खू वा २ से जं. असणं वा ४ वणस्सइकायपइट्टियं तहप्पगारं असणं वा ४ वण. लाभे संते नो पडिः । एवं
तसकाएवि ।। (सू०४०)॥ स भिक्षुहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयाद्-वनस्पतिकायप्रतिष्ठितं, तं चतुर्विधमप्याहारं न गृह्णीयादिति ॥ एवं त्रसकायसूत्रमपि नेयमिति । अत्र च वनस्पतिकायप्रतिष्ठितमित्यादिना निक्षिप्ताख्य एषणादोषोऽभिहितः, एवमन्येऽप्येषणादोषा यथासम्भवं सूत्रेष्वेवायोज्याः। ते चामी–“संकिय १ मक्खिय.२ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७ । अपरिणय ८ लित्त ९ छड्डिय १० एसणदोसा दस हवंति ॥१॥" तत्र शङ्कितमाधाकर्मादिना १, बक्षितमुदकादिना २, निक्षिप्तं पृथिवीकायादौ ३, पिहितं बीजपूरकादिना ४, 'साहरिय'ति मात्रकादेस्तुषाद्यदेयमन्यत्र सचित्तपृथिव्यादौ संहृत्य तेन मात्रकादिना यद्ददाति तत्संहृतमित्युच्यते ५, 'दायग'त्ति दाता बालवृद्धाद्ययोग्यः ६, उ|न्मिश्र-सचित्तमिश्रम् ७, अपरिणतमिति यद्देयं न सम्यगचित्तीभूतं दातृग्राहकयोर्वा न सम्यग्भावोपेतं ८, लिप्तं वसादिना ९, 'छड्डियंति परिशाटव १० दित्येषणादोषाः ॥ साम्प्रतं पानकाधिकारमुद्दिश्याह१ शङ्कितं म्रक्षितं निक्षिप्तं पिहितं संहृतं दायकदोषदुष्टं उन्मिश्रम् । अपरिणतं लिप्तं छदितं एषणादोषा. दश भवन्ति ॥१॥
CHAIRPORELASICA OASIS
॥३४५॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org