________________
'उच्छुमेरगं'ति अपनीतत्वगिक्षुगण्डिका 'अंककरेलुवा' इत्येवमादीन् वनस्पतिविशेषान् जलजान् अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं नो प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-'उसलं' नीलोत्पलादि नालं-तस्यैवाधारः, 'भिसं' पद्मकन्दमूलं 'भिसमुणालं' पद्मकन्दोपरिवर्तिनी लता 'पोक्खलं' पद्मकेसरं 'पोक्खलविभंग पद्मकन्दः अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥
से भिक्खू वा २ से जं पु० अग्गबीयाणि वा मूलबीयाणि वा खंधबीयाणि वा पोरबी० अग्गजायाणि वा मूलजा० खंधजा० पोरजा० नन्नत्थ तक्कलिमत्थए ण वा तकलिसीसे ण वा नालियेरमत्थएण वा खजूरिमत्थएण वा तालम० अन्नयरं वा तह । से भिक्खू वा २ से जं० उच्छु वा काणगं वा अंगारियं वा संमिस्सं विगदूमियं वित(त्त)ग्गगं वा कंदलीऊसुगं अन्नयरं वा तहप्पगा० । से भिक्खू वा० से जं० लसुणं वा लसुणपत्तं वा ल. नालं वा लसुणकंदं वा ल० चोयगं वा अन्नयरं वा० । से भिक्खू वा० से जं० अच्छियं वा कुंभिपकं तिदुर्ग वा वेलुगं वा कासवनालियं वा अन्नयरं वा तहप्पगारं आमं असत्थप०। से मिक्खू वा० से ० कणं वा कणकुंडगं वा कणपूयलियं वा चाउलं वा चाउलपिढे वा तिलं वा तिलपिटुं वा तिलपप्पडगं वा अन्नयरं वा तहप्पगारं आमं असत्थप० लाभे संते नो प०, एवं खलु तस्स भिक्खुस्स सामग्गियं ।। (सू० ४८)
२-१-१-८ ॥ पिण्डैषणायामष्टम उद्देशकः ॥
स भिक्षुर्यत्पुनरेवं जानीयात् , तद्यथा-'अग्रबीजानि' जपाकुसुमादीनि 'मूलबीजानि' जात्यादीनि 'स्कन्धबीजानि' 18 सलक्यादीनि 'पर्वबीजानि' इक्ष्वादीनि, तथा अग्रजातानि मूलजातानि स्कन्धजातानि पर्वजातानीति, 'णन्नत्थ'त्ति नान्यआ. सू. ५९||
TRASAARCA-
C
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org