________________
सेभिक्खू वा० २ आगंतारेसु वा आरामागारेसु वा गाहावईगिहेसु वा परियावसहेसु वा अन्नगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि वा आघाय २ से तत्थ आसायपडियाए मुच्छिए गिद्धे गढिए अज्झोववन्ने अहो गंधो २ नो गंधमाघाइज्जा ( सू० ४४ ) ‘आगंतारेसु व’त्ति पत्तनाद्बहिर्गृहेषु तेषु ह्यागत्यागत्य पथिकादयस्तिष्ठन्तीति, तथाऽऽरामगृहेषु वा गृहपतिगृहेषु वा 'पर्यावसथेषु' इति भिक्षुकादिमठेषु वा, इत्येवमादिष्वन्नपानगन्धान् सुरभीनाम्रायाघ्राय स भिक्षुस्तेष्वास्वादनप्रतिज्ञया मूर्छितो गृद्धो ग्रथितोऽभ्युपपन्नः सन्नहो ! गन्धः अहो ! गन्ध इत्येवमादरवान् न गन्धं जिघ्रेदिति ॥ पुनरप्याहारमधिकृत्याह - से भिक्खू वा २ से जं० सालुयं वा बिरालियं वा सासवनालियं वा अन्नयरं वा तहप्पगारं आमगं असत्थपरिणयं अफा० । से भिक्खू वा० से जं पुण० पिप्पलिं वा पिप्पलचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुरणं वा अन्नयरं वा तहप्पगारं वा आमगं वा असत्थ प० । से भिक्खू वा० से जं पुण पलंबजायं जाणिज्जा, तंजा - अंबपलंबं वा अंबाडगपलंबं वा तालप० झिज्झिरिप० सुरहि० सल्लरप० अन्नयरं तहप्पगारं पलंबजायं आमगं असत्थप० । सेभिक्खू ५ से जं पुण पवालजायं जाणिज्जा, तंजहा - आसोट्ठपवालं वा निग्गोहप० पिलुंखुप० निपूरप० सल्लइप० अन्नयरं वा तहप्पगारं पवालजायं आमगं असत्यपरिणयं । से भि० से जं पुण० सरडुयजायं जाणिज्जा, तंजहा — सरडुयं वा कविट्ठसर ० दाडिमसर० बिल्लस ० अन्नयरं वा तहप्पगारं सरडुयजायं आमं असत्थ परिणयं ० । से भिक्खू वा० से जं पु० तंजा - उंबरमंथुं वा नग्गोहमं० पिलुंखुमं० आसोत्थमं० अन्नयरं वा तहप्पगारं वा मंधुजायं आमयं दुरुकं साणुवीयं अफासुयं ० ॥ ( सू० ४५ ) ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org