________________
यमानं, तथा परिभुज्यापिण्डमशितवन्तः, तथापिण्डादौ श्रमणादयः ।
स्तोकस्तोकोद्धारस्तमुत्क्षिष्यमाणं दृष्ट्वा, तथाऽन्यत्र निक्षिप्यमाणं, तथा 'ह्रियमाणं' नीयमानं देवतायतनादौ, तथा 'परिभज्यमानं' विभज्यमानं स्तोकं स्तोकमन्येभ्यो दीयमानं, तथा परिभुज्यमानं, तथा परित्यज्यमानं-देवायतनाच्चतुर्दिक्षु |क्षिप्यमाणं, तथा 'पुरा असिणाइ वत्ति-'पुरा'पूर्वमन्ये श्रमणादयो येऽमुमग्रपिण्डमशितवन्तः, तथा पूर्वमपहृतवन्तो व्यवस्थयाऽव्यवस्थया वा गृहीतवन्तः, तदभिप्रायेण पुनरपि पूर्वमिव वयमत्र लप्स्यामह इति यत्रामपिण्डादौ श्रमणादयः 'खद्धं खद्धंति त्वरितं त्वरितमुपसंक्रामन्ति, स भिक्षुरेतदपेक्ष्य कश्चिदेवं 'कुर्याद्' आलोचयेद्, यथा 'हन्त' इति वाक्योपन्यासार्थः अहमपि त्वरितमुपसंक्रमामि, एवं च कुर्वन् भिक्षुर्मातृस्थानं संस्पृशेदित्यतो नैवं कुर्यादिति ॥ साम्प्रतं भिक्षाटनविधिप्रदर्शनार्थमाह
से भिक्खू वा० जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा सति परकमे संजयामेव परिकमिजा, नो उजुयं गच्छिज्जा, केवली बूया आयाणमेयं, से तत्थ परक्कममाणे पयलिज्ज वा पक्खलेज वा पवडिज वा, से तत्थ पयलमाणे वा पक्खलेजमाणे वा पवडमाणे वा, तत्थ से काए उच्चारण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा उवलित्ते सिया, तहप्पगारं कायं नो अणंतरहियाए पुढवीए नो ससिणिद्धाए पुढवीए नो ससरक्खाए पुढवीए नो चित्तमंताए सिलाए नो चित्तमंताए लेलूए कोलावासंसि वा दारुए जीवपइट्ठिए सअंडे सपाणे जाव ससंताणए नो आमजिज वा पमजिज वा संलिहिज्ज वा निलिहिज्ज वा उव्वलेज वा उव्वट्टिज वा आयाविज वा पयाविज वा, से पुवामेव अप्पससरखं तणं वा
था. सू. ५७
Join Education Interational
For Personal & Private Use Only
www.jainelibrary.org