________________
लोए सपडिदुवारे चिट्ठिजा, से तमायाय एर्गतमवक्कमिज्जा २ अणावायमसलोए चिट्ठिजा, से से परो अणावायमसंलोए चिट्ठमाणस्स असणं वा ४ आहटु दलइजा, से य एवं वइजा-आउसंतो समणा ! इमे भे असणे वा ४ सव्वजणाए निसट्टे तं भुंजह वा णं परिभाएह वा णं, तं गइओ पडिगाहित्ता तुसिणीओ उवेहिज्जा, अवियाई एयं मममेव सिया, माइहाणं संफासे, नो एवं करिजा, से तमायाए तत्थ गच्छिज्जा २ से पुवामेव आलोइज्जा-आउसंतो समणा! इमे भे असणे वा ४ सव्वजणाए निसिढे तं भुंजह वा णं जाव परिभाएह वा णं, सेणमेवं वयंतं परो वइजा-आउसंतो समणा ! तुम चेव णं परिभाएहि, से तत्थ परिभाएमाणे नो अप्पणो खद्धं २ डायं २ ऊसढं २ रसियं २ मणुन्नं २ निद्धं २ लुक्खं २, से तत्थ अमुच्छिए अगिद्धे अग(ना)ढिए अणज्झोववन्ने बहुसममेव परिभाइजा, से णं परिभाएमाणं परो वइज्जा-आउसंतो
समणा! मा णं तुमं परिभाएहि सव्वे वेगइआ ठिया उ भुक्खामो वा पाहामो वा, से तत्थ भुंजमाणे नो अप्पणा खद्धं - खद्धं जाव लुक्खं, से तत्थ अमुच्छि ए ४ बहुसममेव अॅजिज्जा वा पाइज्जा वा ॥ (सू० २९) । स भिक्षुामादौ भिक्षार्थं प्रविष्टो यदि पुनरेवं विजानीयाद् यथाऽत्र गृहे श्रमणादिः कश्चित्प्रविष्टः, तं च पूर्वप्रविष्टं प्रेक्ष्य दातृप्रतिग्राहकासमाधानान्तरायभयान्न तदालोके तिष्ठेत् , नापि तन्निर्गमद्वारं प्रति दातृप्रतिग्राहकासमाधानान्तरायभयात्, किन्तु स भिक्षुस्तं श्रमणादिकं भिक्षार्थमुपस्थितम् 'आदाय' अवगम्यैकान्तमपक्रामेत्, अपक्रम्य चान्येषां चानापाते-विजनेऽसंलोके च संतिष्ठेत् , तत्र च तिष्ठतः स गृहस्थः 'से' तस्य भिक्षोश्चतुर्विधमप्याहारमाहृत्य दद्यात् , प्रयच्छंश्चैतद्याद्-यथा यूयं बहवो भिक्षार्थमुपस्थिता अहं च व्याकुलत्वान्नाहारं विभाजयितुमलमतो हे
in Education international
For Personal & Private Use Only
www.jainelibrary.org