________________
श्रुतस्कं०२ चूलिका १ पिण्डैष०१
(शी०)
श्रीआचा- ततः संयमविराधनेति, तदेवं ज्ञात्वा स भिक्षुहपतिकुलं पिण्डपातप्रतिज्ञया न प्रविशेन्नापि निष्क्रामेदिति ॥ यच्च कुर्याराङ्गवृत्तिः भत्तदर्शयितुमाह
___ 'सः' भिक्षुः 'तम्' अर्थ गोदोहनादिकम् 'आदाय' गृहीत्वाऽवगम्येत्यर्थः, तत एकान्तमपक्रामेद् , अपक्रम्य च गृह॥३३५॥
स्थानामनापातेऽसंलोके च तिष्ठेत् , तत्र तिष्ठन्नथ पुनरेवं जानीयाद् यथा क्षीरिण्यो गावो दुग्धा इत्यादि पूर्वव्यत्ययेना-1 लापका नेया यावन्निष्कामेत्प्रविशेद्वेति ॥ पिण्डाधिकार एवेदमाह
भिक्खागा नामेगे एवमाहंसु-समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणे खुड्डाए खलु अयं गामे संनिरुद्धाए नो महालए से हंता भयंतारो बाहिरगाणि गामाणि भिक्खायरियाए वयह, संति तत्थेगइयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंथुया वा परिवसंति, तंजहा-पाहावई वा गाहावइणीओ वा गाहावइपुत्ता वा गाहावइधूयाओ वा गाहावईसुण्हाओ वा धाइओ वा दासा वा दासीओ वा कम्मकरा वा कम्मकरीओ वा, तहप्पगाराई कुलाई पुरेसंथुयाणि वा पच्छासंथुयाणि वा पुवामेव मिक्खायरियाए अणुपविसिस्सामि, अविय इत्थ लमिस्सामि पिंडं वा लोयं वा खीरं वा दहिं वा नवणीयं वा घयं वा गुल्लं वा तिल्लं वा महुं वा मज्जं वा मंसं वा सकुलिं वा फाणियं वा पूयं वा सिहिरिणिं वा, तं पुध्वामेव भुच्चा पिच्चा पडिग्गहं च संलिहिय संमजिय तओ पच्छा भिक्खूहिं सद्धिं गाहा. पविसिस्सामि वा निक्खमिस्सामि वा, माइट्ठाणं संफासे, तं नो एवं करिजा ॥ से तत्थ भिक्खूहिं सद्धिं कालेण अणुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं
ROSAROSŁUCHOSUN
॥३३५॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org