Book Title: Acharang Sutram Part 02
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 1 - 4 - 1 - 1 // 303 श्रुतस्कंध - 1 अध्ययन - 4 उद्देशक - 1 __ सम्यग्दर्शनम् // I सूत्र // 1 // // 139 // 1-4-1-1 से बेमि, जे अईया जे य पडुपण्णा जे य आगमिस्सा अरहंता भगवंतो, ते सव्वे एवमाइक्खंति, एवं भासंति, एवं पण्णविंति, एवं परूविंति - सव्वे पाणा, सव्वे भूया, सव्वे जीवा, सव्वे सत्ता, न हंतव्वा, न अज्जावेयव्वा न परिचित्तव्वा, न परियावेयव्वा, न उद्दवेयव्वा, एस धम्मे सुद्धे निइए, सासए समिच्च लोयं खेयण्णेहिं पवेइए, तं जहाउट्ठिएसु वा अनुट्ठिएसु वा, उवट्ठिएसु वा अणुवट्ठिएसु वा, उवरयदंडेसु वा, अणुवरय दंडेसु वा, सोवहिएसु वा, अणोवहिएसु वा, संजोगरएसु वा असंजोगरएसु वा, तच्चं चेयं तहा चेयं अस्सिं चेयं पवुच्चइ // 139 // II संस्कृत-छाया : सोऽहं ब्रवीमि- ये अतीताः, ये च प्रत्युत्पन्नाः ये च आगमिष्यन्ति अर्हन्तः भगवन्तः, ते सर्वे एवमाचक्षन्ते, एवं भाषन्ते, एवं प्रज्ञापयन्ति, एवं प्ररूपयन्ति- सर्वे प्राणिनः सर्वे भूताः सर्वे जीवाः सर्वे सत्त्वाः, न हन्तव्याः, न आज्ञापयितव्याः, न परिग्राह्याः, न परितापयितव्याः न अपद्रावयितव्याः। एष: धर्मः शुद्धः नित्यः शाश्वतः, समेत्य लोकं खेदज्ञैः प्रवेदितः। तद् यथा- उत्थितेषु वा अनुत्थितेषु वा, उपस्थितेषु वा अनुपस्थितेषु वा, उपरतदण्डेषु वा अनुपरतदण्डेषु वा, सोपधिकेषु वा अनुपधिकेषु वा, संयोगरतेषु वा असंयोगरतेषु वा, तथ्यं चैतत्, तथा चैतत्, अस्मिन् एव प्रोच्यते // 139 // III सूत्रार्थ : वह मैं (सुधर्मास्वामी) कहता हूं कि- भूतकाल में जो हो गये, वर्तमानकाल में जो भी हैं, और भविष्यत्काल में जो भी होएंगे; वे सभी अरिहंत भगवंत ऐसा कहते हैं, ऐसा बोलतें हैं, ऐसा समझातें हैं और ऐसा प्ररूपण करतें हैं कि- सभी प्राणी, सभी भूत, सभी जीव एवं सभी सत्त्वको न तो मारना चाहिये, न आदेश करना चाहिये, न तो अपने वश में रखने चाहिये, न तो परिताप देना चाहिये, और न तो प्राणों के त्याग स्वरूप वध करना चाहिये... यह धर्म