Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उवलंभ 140- अमिधानराजेन्द्रः - भाग 2 उवलद्धि उवलंभ पुं०(उपलम्भ) उप-लभ-घञ्-मुम्। लाभे,विशे०। ज्ञाने च। | जीवाद्युपलम्भो वाच्यः। आ०म०प्र०। उवलद्ध त्रि०(उपलब्ध) उप-लभ-क्त। परिज्ञाते, "अह णं स होइ उवलद्धो, तो पेसंति तहाभूएहिं अन्नाउच्छेद पेहेहिं" सूत्र०१ श्रु०४ अ० २उ०। यथावस्थितस्वरूपेण विज्ञाते, दशा०१०अ०। रा०। उवलद्धपुण्णपाव त्रि०(उपलब्धपुण्यपाप) उपलब्धे यथावस्थितस्वरूपेण विज्ञाते पुण्यपापे येन स उपलब्धपुण्यपापः / तत्वतो विज्ञातपुण्यपापे, दशा० 10 अ०रा०। उवलद्धि स्त्री०(उपलब्धि) उपलम्भनमुपलब्धिः ज्ञाने, विशे०| उपलब्धिः पञ्चविधा "सारिक्खविवक्खे विवक्खोभवे ओवमा गमतो य"उपलब्धिः सादृश्यतो विपक्षत उभयधर्मदर्शनत औपम्यत आगमतश्च / / अधुना सादृश्यतो विपक्षतश्चोपलब्धिमाहसारिक्खविवक्खेहिय, लभति परोक्खेवि अक्खरं कोई। सवलेरबाहुलेरा, जह अहि नउला य अणुमाणे // कश्चित्परोक्षेऽप्यर्थे सादृश्यादक्षरं लभते यथाशावलियबाहुलेयाक्षराणि तथाहि कश्चित् शावलेयं दृष्ट्वा तत्सादृश्यात्परोक्षेऽपि बाहुलेये तदक्षराणि लभते / ईदृशो बाहुलेय इति तथा कश्चिद्वैपक्ष्येण परोक्षेऽर्थे तदक्षरं लभते / यथा अहिदर्शनान्नकुलानुमाने नकुलदर्शनाद्वा सप्पानुमाने / संप्रत्युभयधर्मदर्शनत उभया क्षरलब्धिमाहएगत्थे उवलद्धे, कम्मि वि उभयत्थ पचओ होइ। अस्सतरे खरसाणं, गुलदहियाणं सिहरिणीए॥ कस्मिंश्चिदुभयधर्मा याऽनुमितिः उभयावयवयोगिनि वा एकस्मि-अर्थे , उपलब्धे उभयत्र परोक्षे प्रत्ययस्तदक्षरलाभो भवति यथा अश्वतरे वेगसरे दृष्ट खरस्य अश्वस्य च प्रत्ययस्तदक्षरलाभो यथा वा सिखरिण्यामुपलब्धायां गुडदध्नः प्रत्ययो गुडदध्यक्षरलाभः। औपम्यत उपलब्धिमाहपुटवं पि अणुवलद्धो, धिप्पइ अत्थो उ कोइ ओवम्मा। जह गो एवं गवयो, किंचिविसेसेण परिहीणो।। पूर्वमनुपलब्धोऽपि कोऽप्यर्थ औपम्याद् गृह्यते यथा गोरैवं गवयो नवरं किंचिद्विशेषेण परिहीनः कम्बलकविरहित इत्यर्थः / अत्रेयं भावना यथा गौस्तथा गवय इति श्रुत्वा कालान्तरेणाटव्यां पर्यटन् गवयं दृष्ट्वा गवयोऽयमितियदक्षरजातं लभते एषा औपम्योपलब्धिः। इदानीमागमत उपलब्धिमाहअत्तागमप्पमाणेण, अक्खरं किंचि अविसयत्थेवि। भविया भविया कुरवो, नारगदिवलोय मोक्खो या / / आप्ताः सर्वज्ञास्तत्प्रणीतआगम आप्तागमः स एव प्रमाणमातागमप्रमाणं तेन अविषयेऽप्यर्थे किंचिदक्षरं लभते यथा भव्योऽभव्यो देवकुरव उत्तरकुरवो नारका देवलोको मोक्षः चशब्दादन्येच भावा / इयमत्र भावाना। आप्तागमप्रामाण्यवशात्तस्मिन् तस्मिन् वस्तुनि योऽक्षरलाभो यथा भव्य इति अभव्य इति देवकुरव इत्यादिसा आगमोपलब्धिः / एषा सर्वाप्युपलब्धिः संज्ञिनां भवति असंज्ञिनांतु का वार्तेत्यतआह.. उस्सनेण असन्नीण, अत्थं लंभे वि अक्खरं नत्थि। अत्थो चिय सन्नीणं तु, अक्खरं निच्छए भयणा / / असंज्ञिनामर्थलाभेऽपि अर्थदर्शनेऽप्युत्सन्नेन एकान्तेन नास्त्य क्षरलाभः तथाहि शशशब्दं श्रुत्वाऽपि न तेषामेषा लब्धिरुपजायते यथायं शतशब्द इति एवं शेषेन्द्रियेष्वपि भावनीयम् / संज्ञिनां पुनरर्थ एवाक्षरमोंपलम्भकालएवाक्षरलाभोयथा शङ्खशब्द इति निश्चये पुनर्भजना शङ्खशब्द एवायंशाङ्गशब्द एवायमिति वा निश्चयगमनं स्याद्वानवा एवं शेषेन्द्रियेष्वपि भावनीयम्॥ वृ०१उ०। अथोपलब्धिं प्रकारान्तरतो दर्शयति / उपलब्धेरपि द्वैविध्यमविरुद्धोपलब्धिर्विरुद्धोपलब्धिश्चेति / न केवलमुपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वेन हेतोर्द्वविध्यमित्यपेरर्थः अविरुद्धोऽविरुद्धश्चात्र साध्येन सार्द्ध द्रष्टव्यस्ततस्तस्योपलब्धिरिति / आद्याया भेदानाहुः / तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढेति / / तानेव व्याख्याति / साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्खचरोत्तरचरसहचराणामुपलब्धिरिति / ततो व्याप्या विरुद्धोपलब्धिः कार्याविरुद्धोपलब्धिः कारणाविरुद्धोपलब्धिः पूर्वचराविरुद्धोपलब्धिः उत्तरचराविरुद्धोपलब्धिः सहचराविरुद्धोपलब्धिरितिषट्-प्रकारा भवति। तत्र हि साध्य शब्दस्य परिणामित्वादितस्याविरुद्धं व्याप्यादि प्रयत्नान्तरीयकत्वादि वक्ष्यमाणं तदुपलब्धिरिति। अथ भिक्षुर्भाषते। विधिसिद्धौ स्वभावकार्ये एव साधने साधीयसी न कारणं तस्यावश्यतया कार्योत्पादकत्वाभावात्प्रतिबद्धावस्थस्य मुर्मुरावस्थस्य वा धूमस्यापि धूमध्वजस्य दर्शनात् / अप्रतिबद्धसामर्थ्यमुग्रसामग्रीकं च तद्गमकमिति चेदेवमेतत्किं तु नैतादृशमर्वाग्दृशावसातुं शक्यमिति तन्निराकतु कीर्तयन्ति / तमस्विन्यामास्वाद्यमानादामादिफलरसादेकसामग्रयनुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसाकल्यं चेति / तमस्विन्यामिति रूपाप्रत्यक्षत्वसूचनाय शक्तेरप्रतिस्खलनं सामर्थ्यस्याप्रतिबन्धः / अपरकारणसाकल्यंशेषनिः शेषसहकारिसंपर्कः रजन्यां रस्यमानात्किल रसात्तजनकसामग्यनुमानं ततोऽपि रूपानुमानं भवति / प्राक्तनो हिरूपक्षणः सजातीयरूपान्तरक्षणलक्षणं कार्यं कुर्वन्नेव विजातीयं रसलक्षणं कार्य करोतीति प्राक्तनरूपक्षणात्सजातीयोत्पाद्यरूपक्षणान्तरानुमानं मन्यमानैः सौगतैरनुमतमेव किंचित्कारणं हेतुर्यस्मिन् सामाप्रतिबन्धः कारणान्तरसाकल्यं च निश्चेतुं शक्यते / / अथ तन्नैतत्कारणात्कार्यानुमानं किं तु स्वभावानुमानमदः ईदृशरूपान्तरोत्पादसमर्थमिदं रूपमीदृशरसजनकत्वादित्येवं तत्स्वभावभूतस्यैव तज्जननसामर्थ्यस्यानुमानादिति चेन्नन्वेतदनि प्रतिबन्धाभावकारणान्तरसाकल्यनिर्णयमन्तरेण नोपपद्यत एव तन्निश्चये तु यदि कारणादेव कस्मात्कार्यमनुमास्यते तदा कि नाम दुश्चरितं चेतस्वी विचारयेत् / एवमस्त्यत्र छायाछत्रादित्यादीन्यव्यभिचारनिश्चयादनुमानान्येवेत्युक्तं भवति / अथ पूर्वचरोत्तरचरयोः स्वभावकार्यकारणहेत्वनन्तरभावाद्वेदान्तरत्वं समर्थयन्ति / पूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावौ तयोः कालव्यवहितानुपलम्भादिति। साध्यसाधनयोस्तादात्म्येसति। स्वभावहेतौ तदुत्पत्तौ तु कार्ये कारणे वाऽन्तर्भावो विभाव्यते नचैतत्तादात्म्यं हेतु समसमयस्य प्रयत्नानन्तरीयकत्वपरिणामित्वादेरुपपन्नं तदुत्पत्तिश्चान्योन्यमव्यवहितस्यैव धूमधूमध्वजादेः समधिगता नतु व्यवहितकालस्यातिप्रसक्तेः / ननु कालव्यवधानेऽपि कार्यकारणभावो भवत्येव। जाग्रबोधप्रबोधयोमरणारिष्टयोश्च तथा दर्शनादिति प्रतिजानानं प्रज्ञाकरं प्रतिक्षिपन्ति / नचातिक्रान्तानागतयोर्जाग्रद्दशासंवेदनमरणयोः प्रबोधोत्पत्तौ प्रति कारणत्वं व्यवहितत्वेन नियापारत्वादिति / अयमर्थः जाग्रद्दशासंवेदनमतीतं सुप्तावस्थोत्तरकालभाविज्ञानं वर्तमान प्रतिमरणं वा

Page Navigation
1 ... 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224