Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उस्सग्गववाय 1166 - अभिधानराजेन्द्रः - भाग 2 उस्सप्पिणी 11 विव०।" उस्सग्गववायाणं विसयविभागम्मिदक्खाणं / बहु वयणेण दुवयणमिति " प्राकृतलक्षणवशादुत्सर्गापवादयोः सामान्योक्तविशेषोक्तलक्षणयोः विषयिभागे गोचरविच्छित्तौ दक्षाणां छेकानाम्। जीवा० 1 अधि० / (पादप्रोञ्छनस्यौत्सर्गिकत्वापवादिकत्वविचारः पायपुंछणशब्दे) उस्सग्गववायकुसल पुं०(उत्सर्गापवादकुशल) सामान्योक्तो वि धिरुत्सर्गः यथा त्रिविधं त्रिविधेन प्राणातिपातविरतिर्विशेषोक्तो विधिरपवादः यथा'" पुढवाइसु आसेवा, उप्पण्णे कारणम्मिजयणाए। मिगरहियस्सठियस्स, अववाओ होइ नायव्यो " / तत्र कुशलः दर्श० / प्रवचनकुशलभेदे, सांप्रतमुत्सर्गापवादकुशलाभिधानौ तृतीयचतुर्थभेदौ युगपदभिधित्सुईथोत्तरार्द्धमाह उस्सग्गववायाणं, विसयविभागं वियाणाइ॥५३॥ उत्सर्गापवादयोर्जिनप्रवचनप्रतीतयोविषयाविभागं करणाकरणप्रस्तावं विशेषेण जानाति अवगच्छति / अयमत्राभिप्रायः नोत्सर्गमेव केवलमालम्बते नाप्यपवादमेव प्रमाणीकरोति किं तमुचलपुरश्रावकसमुदायवत् तयोरवसरमवबुध्यते / उक्तं च।" उन्नयमविक्खनिन्नस्स, पसिद्धि उन्नयस्स इयराओ / इय अन्नुनपसिद्धा, उस्सग्गववायगा तुल्ला " ज्ञात्वा च यथाऽवसरंतयोर्विषये स्वल्पव्ययां बहुलाभां प्रवृत्तिमातनोतीति ध०२०। (अयलपुरशब्दे तद्वक्तव्यतोक्ता) उस्सग्गववायधम्मता स्त्री०(उत्सर्गापवादधर्मता) प्रतिषेधानुज्ञालक्षणतायाम् , / " कामं सव्वपदेसु वि, उस्सगववायधम्मता जुत्ता। मोत्तुं मेहुणभावं, ण विणा तं रागदोसेहिं / उस्सग्गो पडिसेहो अववातो अणुण्णाधम्मतालक्खणताजुत्ता जुज्जते घटत इत्यर्थः / नि० चू०१ उ०। उस्सग्गमुत्तन(उत्सर्गसूत्र) औत्सर्गिकार्थप्रतिपादके सूत्रभेदे, वृ०१ उ०। (सुतशब्दे इदं व्याख्यास्यते) . उस्सग्गिय त्रि०(औत्सर्गिक) उत्सर्ग सामान्यविधिमर्हति ष्ठञ् सामान्यविधियोग्ये, स्त्रियां डीए स्या०। उस्सण्ण त्रि०(उत्सन्न) उद्-सद्-क्त-अनुत्साहोत्सन्नेत्सच्छे।।१। 114 // इत्युत्सन्नपर्युदासान्नादेरत उत्वम् प्रा उच्छिन्ने, नष्टे च / वाच०। वसन्तपुरवास्तव्यः, कश्चिदुत्सन्नवंशकः / देशान्तरं व्रजन् सोऽथ, भ्रष्टोऽणाद् भौतपल्लिकाम् / आ० के०। उस्सण्ण (देशी०) बाहुल्ये," उस्सण्णं देयासायं वेयणं पदेंति उस्सण्णं बाहुल्येन प्रायेणेत्यर्थः / कर्मकाव्य०!" उसण्णमंसाहारा० भ०७श० ७उ०। एकान्ते, "उस्सण्णलक्खणसंजुया "नि० चू०३ उ०।उस्सण्णं नाम कोतिवावारं वहति प्रमितमित्यर्थः / अइणं स च लोगो आयरति। नि० चू०१० उ०। उस्सण्णदोस पुं०(उत्सन्नदोष) उत्सन्नमनुपरतं बाहुल्येन प्रवर्तत इत्युत्सन्नदोषः। रौद्रध्यानस्य प्रथमे लिङ्गे, आव० 4 अ०। उस्सप्पिणी स्त्री०(उत्सर्पिणी) उत्सर्पन्ति शुभा भावा अस्यामित्युत्सर्पिणी ज्यो०२ पाहु० / उत्सर्पति वर्द्धते अरकापेक्षया वर्द्धयति वा क्रमेण पुरादीन भावानित्युत्सर्पिणी। जं० 2 वक्ष० / भ० / दशसागरोपमकोटाकोटीपरिमाणे, शुभभाववर्द्धकेऽशुभभावहानिकारके कालभेदे, आ० म०प्र०। अनु० / विशे०। दससागरोपमकोडाकोडीओ कालो उस्सप्पिणीए स्था 10 ठा। आ० म० द्वि०। जं०। उत्सर्पिण्यां च क्रमेण शुभा भावा अनन्तगुणतया परिवर्द्धन्ते अशुभाश्च हानिमुपगच्छन्तीति ज्यो०२ बाहु० / अत्र षडरकाः / उस्सप्पिणी कालेणं भंते ! कतिविहे पण्णत्ते गोयमा ! छविहे पण्णत्ते ? तं जहा दुस्समदुस्समाकाले 1 जाव सुसमसुसमाकाले // एवमुत्सर्पिणीसूत्रमपि भाव्यं परं षडपि काला व्यत्ययेन भाव्या यथाऽवसर्पिण्यां षष्ठः कालो दुःषमाख्यः स एवात्र प्रथमो यावत् सुषमसुषमाकालः षष्ठ इति / जं० 2 वक्ष० / स्था० / भ० / आ० चू० (सुषमसुषमाद्यानां वर्णकः ओसप्पिणी शब्दे वक्ष्यते) एवमत्रापि ज्ञेवः केवलमरकविपर्ययः कर्तव्यः।" ओसप्पिणीए एसो कालविभागो जिणेहिं निदिट्ठो एसो चिय पडिलोमं विन्नेओ उस्सप्पिणीए वि" नं०। य एवं प्रागवसर्पिण्यां सुषमसुषमादयः कालविभागा उक्ता एत एवोत्सर्पिण्यामपि भवन्ति ज्ञातव्याः नयरं विभागेषु परिपाटिः प्रतिलोमेन ज्ञातव्या तद्यथा प्रथमः कालविभागोदुःषमदुःषमा द्वितीयो दुःषमा, तृतीयो दुःषमसुषमा, चतुर्थः सुषमदुःषमा, पञ्चमः सुषमा, षष्ठः सुषमसुषमेति (ज्यो०२पाहु०) सांप्रतं प्रागुद्दिष्टामुत्सर्पिणी निरूपयितुकामस्तत्प्रतिपादनपूर्वकं ततः प्रथमारकस्वरूपमाह॥ तीसे णं समाए इक्कवीसमाए वाससहस्सेहिं काले वीरकते आगमीसाए उस्सप्पिणीए सावणबहुलपडिवए वालवकरणंसि अभीइणक्खत्ते चोद्दसपढमसमये अणंतेहिं वण्णपज्जवेहिं जाव अणंतगुणपरिवुड्डीए परिवुडमाणो परिवुड्डमाणे एत्थ णं दूसमदूसमा णामं समा काले पडिवञ्जिस्सइ समणाउसो / तीसे णं मंते ! समाए भरहस्स वासस्स केरिसए आगारभावपडोआरे भविस्सइ गोअमा! काले भविस्सइ हाहाभूए भंभाभूए एवं सो चेव दूसमदूसमावे ढओ णेअव्वो॥ तस्यांसमायाभवसर्पिण्यांदुःषमानाम्न्यामेकविंशत्या वर्षसहौः प्रमिते काले व्यतिक्रान्तेआगमिष्यन्त्याभुत्सपिण्यांश्रावणमासस्य बहुलप्रतिपदि कृष्णप्रतिपदिपूर्वावसर्पिण्याः आषाढपूर्णिमापर्यन्तसमये पर्यवसानत्वात् वालवनाम्नि करणे कृष्णप्रतिपत्तिथ्यादिमार्द्धऽस्यैव सद्भावात् / अभीचिनक्षत्रे चन्द्रेण योगमुपागते चतुर्दशानां कालविशेषाणां प्रथमसमये प्रारम्भक्षणेऽनन्तैर्वर्णपर्यवैर्यावदनन्तगुणपरिवृत्या परिवर्द्धमानः। अत्रान्तरे दुष्षमदुष्षमानाम्ना समः कालः प्रतिपत्स्यते हे श्रमण ! आयुष्मन् ! इति वर्णादीनां वृद्धिश्वयेनैवक्रमेण पूर्वमवसर्पिण्यरकेषुहानिरुक्ता तथैवात्र वाच्या चतुर्दशकालविशेषा पुनः निःश्वासादुच्छवासाद्वा गण्यते समयस्य निर्विभागकालत्वेनाद्यन्तव्यवहाराभावादावलिकायाश्चाव्यवहार्यत्वेनोपेक्षा / तत्र निःश्वासः उच्छ्वासो वा 1 प्राणः 2 स्तोकः३ भवः 4 मुहूर्तः 5 अहोरात्र 6 पक्षः 7 मासः 8 ऋतुः / अयनं 10 संवत्सरं 11 युगं 12 करणं 13 नक्षत्रम् 14 इति एतेषां चतुर्दशाना मध्ये पञ्चसूत्रसत्कादुक्तानामपरेषां चोपलक्षणं संगृहीतानां प्रथमसमये कोऽर्थः य एव हि एतेषां चतुर्दशानां कालविशेषाणां प्रथमः समयः स एवोत्सर्पिणीप्रथमारक प्रथमसमयः / अवसप्पिणीसत्कानामेषां द्वितीयाऽऽषाढपौर्णमासोचरमसमयः एवं पर्यवसा

Page Navigation
1 ... 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224