Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उस्सारकप्प 1206 - अभिधानराजेन्द्रः - भाग 2 उस्सिओदग उपयुज्यन्त इति तासां गण्डिकानां कालिकश्रुतानुयोगे समवता- पर्यटति यावन्मात्रमाहारमात्मना भुङ्क्ते तावन्मात्रमेवानयतीत्यर्थः / रणहेतोरुद्देशसमुद्देशादिविधिना न कल्पते तासामध्ययनादिकमिति तथा प्रेक्षन्ते वा प्रत्युपेक्षन्ते स तस्योत्सारकल्पिकस्योपधिं विशेकृत्वा सुविहिताः शोभनविहितानुष्ठाना आचार्या भूतवादं षसाधवः स वा उत्सारकल्पिको नान्येषामाचार्यक्षपकादीनामुपधिं दृष्टिवादमुत्सारयन्ति तान्येव वाचको भूयादित्यादिना कारणेन / अथ प्रत्युपेक्षते सर्वत्र मा भूदध्ययनव्याघात इति योज्यम्। "कालमसज्झायवक्खेवेत्ति" यत्प्राक् पदत्रयमुक्तं तत्राद्यं पदद्वयं एमेव लेवगहणं, लिंपइ वा अपणो न अन्नस्स। तावद्विवृणोति। खेत्तं वन पेहावे, न याचिते सोवहिं पेहे।। सज्झायमसज्झाए, सुद्धासुद्धे व उद्दिसे काले। एवमेव लेपग्रहणमुपलक्षणत्वात् लेपनमपि पात्रस्य तस्य निमित्त-मन्यैः दो दो अ अणोएसुं, एसुंतू अंतिम एकं // साधुभिः कर्तव्यम् / अथ शेषसाधवः कुतोऽपि हेतोरक्षणिकास्तत स एगंतरमायंविल-विगईए रक्खियं पि वजंत्ति। आत्मन एव पात्राणि लिम्पति नान्यस्य साधोः / क्षेत्रं च तं न प्रेक्षापयेत् जावइअ अहिजइ, तावइअंउहिसे केइ।। क्षेत्रप्रत्युपेक्षणार्थ तं न प्रहिणुयादित्यर्थः। नचाप्यसा-वुत्सारकल्पिक स्तेषां क्षेत्रप्रत्युपेक्षकाणामुपछि प्रत्युपेक्षेत। तस्योत्सारकल्पे क्रियमाणे स्वाध्यायिके अस्वाध्यायिके वा शुद्धे अशुद्धे दिति पण याहारं, न य बहुगं मा हु जग्गतो जिण्णं / वा काले विवक्षितश्रुतमुद्दिशेत् सर्वं वाक्यं सावधारणं भवतीति न्यायादुद्दिशेदेव न व्याघातं कुर्यात्। केन विधिनेत्थत आह (दो दो अ मोआइ निसग्गेसुं, बहुसो मा होज पलिमंथो / अणोएसुति) ओजःशब्देन विषयमुच्यते तद्विपरीतः अनोजाः समा प्रणीतं स्निग्धमधुरमाहारं परमान्नं शर्करादिकं तस्य गुरवः प्रयच्छन्ति द्विचतुःषडादय उद्देशका यत्राध्ययनेतत्रानोजस्सुउद्देशकेषु दिने दिने द्वौ सुखेनैवाहर्निशमपि दृष्टिवादादिसूत्रार्थान् प्रेक्षानिमित्तमिति भावः। तमपि द्वौ उद्देशकावुद्दिशेत् / कथमिति चेदुच्यते प्रथमायां पौरुष्यां प्रणीतं न च नैव बहुकं किं तु स्वल्पं कुत इत्याह मा भूत्सूत्रार्थनिमित्त प्रथममुद्देशकमुद्दिश्य च द्वितीय उद्दिश्यते द्वितीयमुभयोरप्युद्देशक- रजन्यामपि जाग्रतोऽजीर्णमिति रूक्षाहारभोजिनश्च बहुशो वारान्मोकायोस्तस्यानुयोगो दीयते ततश्चरमपौरुष्यां प्रथममुद्देशकमनुज्ञाय दिनिसर्गेषु प्रश्रवणसंज्ञादिकव्युत्सर्गेषु विधीयमानेषु परिमन्थः द्वितीयोद्देशकः समुद्दिश्यतेऽनुज्ञायते चेति चूर्णिलिखिता सामाचारी। सूत्रार्थव्याघातो मा भूदिति कृत्वा प्रणीतं दीयते / अल्पा च निद्रा तथा (ओजस्सत्ति) पञ्चसप्तादिसंख्याकेषु विषमेषूद्देशकमेकमेवोदिशेत्। स्वल्पप्रणीताहारभोजिनो भवतीत्यल्पनिद्राद्वारमपि व्याख्यातमवयथा शस्त्रपरिज्ञाध्ययने तथाहि तत्र सप्तोद्देशकास्तेषु च त्रिभिर्दिवसैः सातव्यम्। इत्थमुत्सारकल्पे समापिते सति विवक्षितं वस्त्रोत्पादनादिसदुद्देशकानुदिश्य चतुर्थे दिवसे एकएवावशिष्यमाणसप्तम उद्देशक कार्य पूर्वोक्तविधिना कार्यते तदेवं व्याख्यातमानुषङ्गिकमुत्सारउद्दिश्यते स च प्रथमपौरुष्यामुद्दिश्य चरमायामनुज्ञायते तथैकान्तर कल्पिकद्वारन् / बृ०१ उ०। मेक दिवसान्तरितमाचाम्ल-मसौ करोति एकस्मिन् दिवसे उस्सारग पुं०(उत्सारक) उत्सारकल्पाहे, बृ० 1 उ० (तल्लक्षआचाम्लमपरस्मिन् निर्विकृतिकं करोतीति भावः / तथा विकृत्यां णमुत्सारकप्पशब्देऽनन्तरमेव दर्शितम् ) द्वारपाले, हेम० / तेन हि रक्षितमपि खरण्टितभप्यसौ वर्जयति केचित्पुनराचार्या ब्रुवते यावत् प्रभुद्वारतो जना दूरीक्रियन्ते इति तस्य तथात्वम् अपसारके, वाच०॥ यत्परिमाणं श्रुतमसावधीतेतावदुद्दिशेत् यदि मेधावितया द्वे त्रीणि चत्वारि उस्सारण न०(उत्सारण) उद्-सृ-णिच् / ल्युट् / दूरीकरणे स्थाभूरितराणि वा अध्ययनान्यागमयति ततस्तानि सर्वाण्युद्दिश्यन्ते न नान्तरनयने, अपसारके, चालने, वाच०। उत्सारकल्पकरणे,"अरिहइ कश्चिद्दोष इति भावः / व्याख्यातं"कालमसज्झाएति" पदद्वयम्। उस्सारणं काउं" बृ०१ उ०। अथ" अवक्खेवेति" पदं विवृण्वन्नाह। उस्सारित त्रि०(उत्सारयत्) उत्सारकल्पं कुर्वति, बृ०१ उ०। आहारे उवकरणे, पडिलेहणलेवखित्तपडिलेहो। उस्सारिय त्रि०(उत्सारित)उद्-सृ-णिच्-क्त-दूरीकृते चालिते, वाच० / अप्पाहारो परिहा-रगो अजह अप्पनिहो अ॥ पातिते," सहसा उस्सारिओ य नावाए" संथा०। तस्योत्सारकल्पे कर्तुमारब्धे आहारग्रहणे उपकरणस्य प्रत्युपेक्षणे उस्सास पुं०(उच्छ्वास) ऊर्द्ध प्रबलः श्वासः उच्छ्वासः / आव०५ लेपग्रहणे क्षेत्रप्रत्युप्रेक्षणायां च व्याक्षेपो न कर्त्तव्यः / अल्पाहारश्च यथा अ०/उच्छ्वासने, प्रश्न०१श्रु०१ अ०॥"समयं उस्सास-नीसासो"। स भवति तथा कार्य परिहारः संज्ञा एककायिकी तयोः स्वल्पता प्रज्ञा० 1 पद० (प्रज्ञापनासप्तमोच्छ्वासपदोक्तवक्तव्यता ऽऽन शब्दे अल्पाहारतो भवति तथा वाऽसावल्यनिद्रो भवति तत्कर्तव्यमित्येषा उक्ता) (समोच्छ्वासनिश्श्वासप्रश्नः समशब्द) संग्रहगाथा | उस्सासग पुं०(उच्छ्वासक) उच्छ्वसन्तीत्युच्छ्वासकाः / उच्छ वासपर्याप्तिपर्याप्तकेषु नैरयिकादिवैमानिकान्तेषु जीवेषु, स्था०२ ठा० अथैनामेव प्रतिपदं विवृणोति। 2 उ० / उच्छ्वासयति वर्द्धयतीति उच्छ्वासः स एवोच्छ्वासकः हिंडाविति न वाणं, अहवा अन्नद्वयान सो अडइ। जीवितादेर्वद्धके, " जीविउस्साए " जीवितोच्छ्वासकः जीवितएहिंति वसे उवहि,पेहेई व सो अन्नेसिं॥ मस्माक मुच्छ्वासयति वर्द्धयतीति जीवितोच्छ्वासः स एव जीविणमिति / तमुत्सारकल्पिकमाचार्या भिक्षां न हिण्डापयन्ति वाश- तोच्छ्वासकः। ज्ञा०१०॥ ब्दस्यानुक्तसमुच्चयार्थत्वात् संस्तरणे सतीति द्रष्टव्यं यदि पुनरसंस्तरणं उस्सिओदग त्रि०(उच्छ्रितोदक) ६ब० ऊर्द्ध वृद्धिगतजले, 'लवणेणं तदा ' अहवेति ' संस्तरणस्य प्रकारान्तरताद्योतकः अन्या- | समुद्दे उस्सिओदए 'उच्छ्रितोदकः ऊर्द्धं वृद्धिगतजलः साधिकषोडशर्थमन्येषामाचार्यग्लानबालवृद्धादीनामर्थाय नासावुत्सारकल्पिकः / योजनसहस्राणि / भ०६श०८ उ०।

Page Navigation
1 ... 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224